________________
श्राद्धवर्णनम्
ब्राह्मणं न परीक्षेत देवेकर्मणि पित्र्ये कर्मणि संप्राप्त े परीक्षेत
दक्षिणाप्रवणेदेशे तीर्थे वापि
२५१७
धर्मवित् ।
प्रयत्नतः ॥ २७५॥
गृहेपिवा ।
स्वभूमौ तु नदीतीरे केशाद्य पद्रवे हते ॥ २७६॥ संध्याद्य पासने कृते ।
श्राद्धकर्ता च पूर्वेद्यः श्वः श्राद्धं करिष्यामीत्यशक्तो वाचयेत्सुतान् ||२७७|| इत्युक्तो गुणसंपन्नान् ब्राह्मणान् पूर्ववासरे। निमंत्रयीत तान्भक्त्या नियोगाख्यानपूर्वकम् || २७८॥ न विना ब्रह्मचर्येण ब्राह्मणाः श्राद्धकर्मणि । यतिश्च ब्रह्मचारी च न दाने तौ निमंत्रयेत् ॥ २७६ ॥ अयातयामा विज्ञेया नियोज्याश्च पुनः पुनः । अकृते पिण्डदाने तु ब्राह्मणो वमते यदि ||२८०|| पुनः पाकं च कृत्वा तु श्राद्धं कुर्यात्प्रयत्नतः । पितृदेवक्रियां कृत्वा परपाकं तु सेवते ॥ २८२॥ दातुः कर्मफलप्राप्तिर्भोक्ता भुंक्त े तु किल्विषम् । अविभक्ताः सुताः सर्वे एकं कुर्यु मृतादिकम् || २८२॥ ग्रामान्तरे पृथक्कुर्याद्दर्शश्राद्धानुमासिकम् । अविभक्ताः पृथग्ग्रामाः स्वस्वार्जितधनाशनाः ॥ २८३ ॥ भ्रातरः कुर्वतेश्राद्ध मातापित्रोः पृथक् पृथक् । विप्रस्तु दक्षिणं पादं पितरस्तु उदङ्मुखाः ॥ २८४ ॥ भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च । मित्राय गुरवेश्राद्धमेकोद्दिष्ट न पार्वणम् ॥ २८५॥