________________
व्याघ्रपादस्मृतिः अमावास्या मासिकं च मृताहे व्यतिरेकि यत् । त्रयं कर्तुमशक्तश्चेत् सुतं शिष्यं च कारयेत् ॥२६॥ राजकार्ये नियुक्तस्य वंधनिग्रहवर्तिनः । व्यसनेषु च सर्वेषु श्राद्धं विप्रेण कारयेत् ।।२६६।। महालये गयाश्राद्ध प्रेतश्राद्ध तु मासिके । पिण्डशब्दप्रयोगः स्पादनमन्यत्र कीर्तयेत् ।।२६७।। सर्वत्रोंकारमुच्चार्य श्राद्धमंत्रेषु नोचरेत् । आर्षच्छन्दांसि वै तद्वद्यज्ञतः पूर्वकर्मणि ॥२६॥ सर्वायासविनिमुक्तः कामक्रोधविवर्जितैः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥२६॥ आयुः प्रशस्यमैश्वर्य सर्व च लभते शुभम् । नैमित्तिके यथाश्राद्ध न दद्यात्सूत्रवाससी ॥२७०॥ भ्रमन्ति पितरस्तस्य दीना नग्नाश्च वत्सरम् । गृहिणी चैव सुस्नाता पाकं कुर्यात्प्रयत्नतः ॥२७॥ निष्पन्नेषु च पाकेषु पुनः स्नानं समाचरेत् ।। मातापित्रोश्च कर्तव्यमेकोद्दिष्टं कचित्कचित् ।।२७२।। देशाचारं कुलाचारं प्रत्यन्दं विधिवन्नरैः । पितृव्यभ्रातृ मातृणां ज्येष्ठानां पार्वणं स्मृतम् ।। एकोद्दिष्ट कनिष्ठानां दम्पत्योः पार्वणं मिथः ॥२७३।। गजुषाः सामगा: पूर्व मध्येजुह्वत्यथर्वणः । बहर्चाः श्राद्धशेषेण वैश्वदेवस्त्रिधामतः ॥२७॥