SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ श्राद्धवर्णनम् २५१५ विसर्जनं सौमनस्यमाशिषः प्रार्थनां तथा। विप्रप्रदक्षिणं चैव स्वस्तिवाचनकं विना ।।२५।। पितृमन्यत्प्रकर्तव्यं प्राचीनावीतिना सह। सम्बन्धं प्रथमं ब्रूयात् गोत्रं नाम ततः परम् ॥२६॥ पश्चाद्र पं विजानीयात् व्याघ्रस्य वचनं यथा। प्राचीनावीतिना पित्र्यं सव्यं जानुनिपाततम् । दक्षिणास्थेन कर्तव्यमप्रदक्षिणतस्तिलैः ॥२५७।। यत्किंचिद्दीयते श्राद्ध देवतीर्थेन दैविके । पैत्रिके पितृतीर्थेन सर्वत्रैषविधिः स्मृतः ॥२५॥ पितृणमासनं दद्याद्वामपावें तथा सुधी। दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मणि ॥२५६।। देवानां ऋजवोदर्भा अच्छिन्नाग्राः अमूलकाः । समूलाः पितृकार्येषु दक्षिणाया द्विभुमकाः ॥२६०।। नाकस्था नरकस्थाश्च नानायोनिगता अपि । स्वपितृभ्योषधयत्येव(?)श्राद्धं कुर्यात्समाहितः ।।२६१॥ क्षणे चाह्वानसंकल्पे पिंडदानान्नदानयोः । पिंडाभ्यंजनकाले च तथैवांजनकर्मणि ॥२६२।। अक्षय्यासनपाद्यषु गंधाद्याच्छादनेषु च। श्राद्धकर्मणि चैतेषु गोत्रं नाम प्रकाशयेत् ।।२६३।। दत्तेवाप्यथवाढत्ते भूमौयो निःक्षिपेद्वलिं। तदन्नं निष्फलं भूयात् निराशाः पितरोगताः ॥२६४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy