________________
२५००
व्याघ्रपादस्मृतिः श्राद्ध यज्ञे जपे होमे वैश्वदेवे शिवार्चने । त्रिपुंडं धारयेद्यस्तु निराशाः पितरोगताः ॥१२॥ अगम्यागमनोपेता | तासत्यरताश्च ये । नानाविधेषु पापेषु रता नित्यं मदोद्धताः ॥१३॥ आसीमांतेन पूर्वेण ताम्बूलं भक्षये द्विजः। त्रयस्ते नरकं यान्ति दाताभोक्ता पिता तथा ॥६४।। शिलातले पटे पात्रे रोमकूपे तथा भुवि । ते तिलाः कृमिणा तुल्याः तत्तोयं रूधिरंभवेत् ।।६।। अंगुष्ठमूलमध्ये तु वामभागेऽग्रभागिनाम् । तत्तिलं मेरुणातुल्यं तत्तोयं सागरोपमम् ॥६६।। आपः कृष्णतिलैर्दद्यान्मात्रापित्रोः क्षयेऽहनि । आदौ च यजुषां दद्यात् पश्चादृह्व,च सामगाः ।।१७।। सकारे सूतकं विद्याद्वकारे रिपुवर्द्धनं । हकारे ब्रह्महत्यायां आहुतिः कुत्र दीयते ॥६८।। वर्णवयं समुच्चार्य दीर्घ दद्याद्विजोत्तमः । आयुरारोग्यमैश्वयं लभते काममीप्सितम् ॥६६।। स्नानं तौ वरुणः शक्तिर्जुह्वतोऽग्निधनक्षयम् । जपतः क्षीणमायुष्यं तस्मान्मौनं त्रिषु स्मृतम् ॥१००।। श्राद्ध यज्ञे विवाहे च दीक्षायामागते गुरौ । तिष्ठत क्षालनं कुर्यान्निराशाः पितरोगताः ॥१०१।। तिष्ठन्प्रक्षालयेत्पादौ देवे पित्र्ये च कर्मणि । देवा हविन गृह्णन्ति कव्यं च पितरस्तथा ॥१०२।।