________________
२४८४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [त्रयोदशो
प्र (ल) क्षाम्रजम्बूचलपरधात्री
- जटाधरो:(१) दुवकाकषायः । फलत्रं यस्मनि(?) मृत्तिकच
राप्तन्तिमेकाहनिचर्मशुद्धिः ॥३॥ घृतेन दीपो दातव्यस्तिलतैलेन वा पुनः। 'आम्रचर्म मयं पात्रं सप्तधौतेन शुद्धयति ॥३२॥ इति श्रीब्रह्मोक्त याज्ञवल्क्येधम्मशास्त्रे सूतकशुद्धिप्रकरणम्
____ नाम त्रयोदशोऽध्यायः। ... . समाप्तश्चायं ब्रह्मोक्तयाज्ञवल्क्य धर्मशास्त्रम्