________________
ऽध्यायः] आशौचवर्णनम्
२४८३ अहा (हः) केवलवेदस्तु अन्येपांदशभिर्दिनः । दशाहं गोत्र शुद्धिःस्यादिशाहं पुत्रमात्रिकः ।।२।। त्रिंशाहं कन्यकामाता एकाहंचाप्यग्निवान् । स्नानसन्ध्यात्रयं हीनः सप्ताहे शूद्रवद्विजः ॥२२॥ संध्यास्नानत्रयं तस्मात्सूतकेऽपिनसंत्यजेत् । आचतुर्थात्तु सम्पूर्ण पञ्चाहः पञ्चशाखिनाम् ॥२३॥ त्रिदिनं षष्ठशाखीनां सप्तशाखी दिनद्वयम् । अष्ठमीचाहोरात्रमेकाहन्नवमी तथा ॥२४॥ दशमी(म्या) स्नानमात्रेण शाखयासूतकम्भवेत् । शाखामेकादशीति(तीर्तन्नवृत्तिनं च सूतकम् ।।२।। भोजना च(?)मनान्नं(मंत्र) परिग्रहपाकादिकम् । सङ्कर्पणं तथागायांत्यजेत्सूतिकिनासह । यो न पूजयते नित्यं विष्णुवैश्वानरातिथिम् ॥२६॥ स्नानसन्ध्याविहीनाश्चा सदा ते सूतकान्विताः । प्रत्य (?) या मूर्खाः भि (भी) वर्णानिवाह्यका ॥२७॥ आचाररहिता ये च सदाते सूतकान्विताः । व्याधितस्यकदर्यस्य ऋणग्रस्तस्य चैव हि ॥२८॥ क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः । व्यसनासक्तचित्तस्य पराधीनस्य नित्यशः ॥२६॥ श्रद्धात्यागविहीनस्य भस्मान्तं सूतकम्भवेत् । सप्तरात्रं तु काषाये गोमूत्रे वा तथैव च ॥३०॥ त्रिफलाव्यहसंयुक्ता गोचर्म नैव दुःष्यति ।