SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ २४७७ ऽध्यायः] प्रायश्चित्तवर्णनम् प्रस्थवाभि(?)नवान्यानि प्रकाशानि नवस्तथा । सकलानि नवान्यानि फलानि च पुनर्नवा ॥२७॥ अदेयानि नवान्यानि वस्त्रजातानि सर्वदा । नवकानवनिर्दिष्टा ग्रहस्थो ननतिकारकाः ॥२८॥ सुधावस्तूनि वक्ष्यामि विशिष्ट गृहमागते। मनश्चक्षुर्मुखं वाचं सौम्यं दद्याञ्चतुष्टयम् ॥२६॥ अभ्युत्थानानि वक्ष्यामि विशिष्टगृहमागते । न मिहागस्थ पूर्वालापः (१) प्रियान्वितः ॥३०॥ उपासनमनुव्रज्यात्कार्यान्नव सुधास्मृताः। इष्टानां कथयिष्यामि भूमिरापस्तृणानि च ॥३१॥ पादशौचं तथाभ्यं (ग) वाशमं रायनं(भाषणं) तथा । किञ्चिञ्चान्नं यथाशक्ति इष्टान्येतानि कीर्तिता (नि) ॥३२॥ सन्ध्या स्नानं जपोहोमः स्वाध्यायो देवतार्चनम् । वैश्वदेवेक्षणातिय्यमृद्ध तं चापि शक्तितः ॥३३॥ पितृदेवमनुष्याणां दीनानां च तपस्विनः । मातृपितृगुरूणांच संविभागोऽथ कस्यचित् ॥३४॥ एतानि नवकर्माणि विकर्माणि निबोधतत् । अनृतं परदारत्वं (च) असत्यस्य च भाषणम् ॥३॥ अगम्यागमनं स्तेयं पेयापेयंच हिं सनम् । अश्रौत्रकर्माचरणं मैत्रधर्मबहिष्कृतम् ॥३६॥ नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् । आयुर्वित्तंगृहच्छिद्रं मंत्रमैथुनमौषधम् ॥३७||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy