________________
२४७६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वादशो
अप्रवक्तारमाचार्यमनधीयान मृत्विजम् । गृह कामं तु गोपालं वनकामन्तु नापितम् ॥१६॥ षडेते पुरुषोजह्याद्भिन्नानांवमिवाम्मसि । उल्काहस्तोऽग्निदोऽप यः शस्त्रपाणिस्तु घातकः ।।१७।। अचौरैश्चौरतां याति माण्डव्यव्यवहारतः । उत्क्रम्य वृत्ति यं स्यास(१)यस्य धातोगवादिभिः ।।१८॥ गोपालस्तुवद(?) प्रोवैसेवेधन्दिनम्वारयेत् । समूले शस्यनाशे तु भक्षानीति समाप्नुयात् ॥१६॥ गोपालस्तत्रचै वान्यो अन्यः स्वामीयथाविधः। गौः प्रसूतादशाहात्तु समानापिकुञ्जरः ॥२०॥ निवार्य तत्प्रयत्नेन तेषां स्वामी न दण्डभाक् । अदम्याहस्तिनो अश्वा प्राजा (?) हितेस्मृताः ॥२१॥ अदम्या गर्भिणी गौश्च सूतिकाचातिभारणी । प्रोक्तस्तु द्विगुणं दम्य (१) श्चतुर्गुणम् ॥२२॥ प्रत्यक्षवारक्याणातु दम्यश्चौर(?)प्रकारः । या नष्टा पल दोषेण (?) क्षेत्रमन्यसमाश्रिता ॥२३॥ न तत्र गोपिनोदण्ड्याः पालकोदण्डमर्हति । राजग्रहगृहीतोवा वज्ञाशनिमृतोऽपिवा ॥२४॥ अथ सर्पण वा दष्टो गर्तेपंके निपातिताः । नात्र पालकदोषः स्यानैव दोषोऽस्ति गोपके ॥२॥ सुधानवगृहस्थस्य इष्टयानियमेन तु । नव कर्माणि तस्यैव विकर्माणि नवैव तु ॥२६॥