SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम् २४७५ आपत्स्वपिहि कष्टासु वर्तमानेनि देहिना । अदेयान्याहुराचार्यो यच्चान्येभ्यः प्रतिश्रुतम् ॥५॥ आपत्स्वपिहियहत्तं यद्दत्तमधिसाक्षिकम् । अधः प्रतिग्रहेकीते पूव्वं च बलवक्रिया ॥६॥ अन्येषु च विवादेषु उत्तरा बलवक्रिया। आपद्गतेषु दानेषु तद्दानं प्राक्त(श्रेष्ठ) मर्हति ॥७॥ न तत्पूर्वमवाप्नोति मनुः स्वायम्भुवोऽब्रवीत् । गोत्र साधारणी वृत्तिनंदाने न च विक्रये ॥८॥ आपत्स्वपि हि देया सा तत्र गोत्रमकारणम् । समानो गोत्रयोज्ञेयो सपिण्डो वापि गोत्रजः ॥६॥ सूते (तके) तेन स्पर्शः(१) गोत्रिणस्तु न उच्यते । आपत्स्वपि हि यद्दत्तं वन्यावावृत्तिमेवच ॥१०॥ द्रहिणेन तदा प्रोक्तं नैव तैः प्राप्यते धनं। गये गांगेऽपि यद्दत्तं यद्दत्तं राहुदशने ॥१॥ दानमन्यच्च यद्दत्तं देवब्राह्मण सन्निधौ। पुनर्न समवाप्नोति आयुः स्वायंभुवः पुरा ॥१२॥ गये गांगेऽपि यद्दत्तं पितृ नुद्दिश्य(द्ध,त्य)भक्षयम् (यत्कृतम् )। आपत्स्वपि हि यद्दत्तमुद्धरेत्स स्वमन्वयम् ॥१३॥ आत्मदत्तेषु दानेषु योऽन्यस्मै दातुमिच्छति । यो ददाति दापयति व्रजेतां निरयन्तु तौ ॥१४॥ भुज्यमानं यदा ह्यन्नं न पुनर्भुज्यते यथा । जलपूर्ण तथा दानं न पुनर्लब्धुमर्हति ॥१॥ १५५
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy