________________
दानविधिवर्णनम्
मृण्मयं गृहसम्पूर्ण स्तम्भ तोरण संयुतम् । उत्तमांग समायुक्तं तथादालकराजितम् ॥५७॥ सर्वधान्य समायुक्त पुष्पवस्त्रसमावृतम् । सुवर्ण राजतं ताम्रं कांस्य द्रव्यसमन्वितम् ॥५८॥ लघु गुरुं वा यो दद्याद् ब्राह्मणेषु प्रयत्नतः । ब्रह्मलोकमवाप्नोति दिव्यस्त्री चारुसेवितः ॥ ५६ ॥ त्रिंशद्य ुगसहस्राणि भुक्त्वा भोगान्यनेकशः । स प्राप्नोति शुभं गेहं धनधान्यसमाकुलम् ||३०|| पुत्र पौत्र समायुक्तं दिव्यस्त्री चारु शोभितम् । छत्रादि छायया चैव उपानहौददाति यः ॥ ६१ ॥ दीपज्योतिरिवान्तश्च भवेन्मार्ज्जुनकृन्नरः ।
ऽध्यायः ]
२४७३
चन्दनं तालवृन्तं च फलानि कुसुमानि च ॥६२॥ ताम्बूलमासनं शय्यां दत्वाऽत्यन्तं सुखी भवेत् । प्रिया (यं) वा निम्मेलं चेतोऽभिमानावमानितम् || ६३ || आत्त प्राणाकृतं यज्ञः कलां नार्हन्ति षोडशीम् । समुद्धरन्तिये विप्रं सोदन्तं मत्परायणम् ॥ ६४ ॥ स तरिष्यत्यचिरादापद्भ्यो नौरिवार्णवम् । पूर्वोक्तविधिदांनेभ्यो विद्या दानं विशिष्यते महादानं विदानं यद्विद्यादानं परस्परम् । नरकादुद्धरते विद्या तथा मोक्षप्रदायिका स्वर्गं मौre कीर्त्तिञ्च विद्यायालभतेनरः । कर्मणा मनसा वाचा सर्वेषां हितमाचरेत् ॥६७॥
॥ ६५॥
॥६६॥