________________
२४७२
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [एकादशो
इति रोप्यदान सङ्कल्पः गोपुच्छेषुशिरादासी अश्वं कर्णेकरे करि । महिषी,गे वृपस्कन्धे गृहस्तम्भे परेभुवि ॥४७॥ हलासकोटी रथचक्रमध्ये पत्नीहृदेनाभि अयाविकाश्च । उष्णञ्च ग्रीवाखर पादयोश्च शेषानिदानानि च विप्रहस्ते ।। आस्फोटयन्ति पितरोनन्द्रयन्ति पितामहाः । भूमि दानात् कुले जाता(तो)म(स)नस्त्राता भविष्यति ॥४६॥ वसन्तिब्रह्म लोकेषु शीतामलजलप्रदा । जलधेनुश्च यो दद्याद्विप्रेभ्यस्तु कमण्डलुम् ॥५०॥ दिव्यं वर्ष सहस्राणि सुरसुन्दरिसम्वृतः । ब्रह्मलोकमवाप्नोति पितृगोत्रसमन्वितः ॥५॥ ग्रीष्मप्रवेशेमणिकंददाति द्विजवेश्मनि । सकूपफलमानोति स्वर्गलोके महीयते ॥२।। अम्बु पूर्णघटं यस्तु दद्याद् ब्राह्मण वेश्मनि । स सौभाग्यमवाप्नोति तड़ागसुकृतंफलम् ॥५३।। स तोयां पथिके विप्रे यो दद्यात्करपत्रि(टिकाम् । फलं सकूपा चान्तस्य नूनमाप्नोति मानवः ॥४।। ॐ रंग(?)मांग सपूर्ण यो ददाति द्विजातये । स गत्वा कालसभुंक्त भोगाभोगमनेकधा ॥५५।। पक्वेष्टकफलं पञ्चधान्याध्वाः(?) पूर्णदो ब्रह्ममन्दिरम् । विश्वकर्म कृतंभुङ्क्त प्रसीदन्तु सुवर्णकम् ॥५६।।