SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ दानविधिवर्णनम् इति भूमिदान सङ्कल्पः षष्टिप्रस्थ तिलानां च स्वर्णं पल चतुष्टयम् । रूप्यं ( रौप्यं) चाष्टपलं प्रोक्तं ताम्रं षष्टिशतंफलम् ||३७|| तिलं द्विगुणकं प्रोक्तं तिलपात्रं विधीयते । देवाशनं तिलाः प्रोक्ताः पितृणां सर्वकर्मसु । स्वर्णरौप्यतिला (न्) दत्त्वा सर्वेदेवाः प्रसीदन्तु ||३८|| इति तिलपात्र सङ्कल्पः समुत्पन्नास्तस्मादन्नम्प्रदापयेत् । ऽध्यायः ] २४७१ अन्नात्प्राणाः अन्ने दत्ते मनुष्यस्य प्राणदाताभवत्यलम् ||३६|| अन्नदः सुखमाप्नोति तथापो ( चोत्पन्नदः (?) । इदमन्नं मया दत्तं प्रीयतां पितृदेवताः ||४०|| इति अन्नदान सङ्कल्पः स्वर्णरौप्यं च गौर्भूमिरन्नवस्त्रंतथातिलाः । दत्तैस्तैर्विष्णुसदनं यातिभूत्त्वा च विष्णुवत् ॥४१॥ अन्नदस्तु सुखंयाति लोकत्रयसुदुर्लभम् । कल्पायुश्च भवेद्भोगी वसते ब्रह्ममण्डले ॥४२॥ धातूनामुत्तमं यस्माद्घाटकं सुखल्लभम् । तस्माद्धमं प्रदास्यामि हेमगर्भः प्रसीदतु ॥४३॥ इति स्वर्णदान सङ्कल्पः शिवनेत्रसमुत्पन्न रौप्यं पितृगणप्रियम् । तस्माद्रौप्यप्रदानेन प्रीयतां रुक्मिणीपतिः ॥४४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy