SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ दानविधिवर्णनम् दीयते पुच्छ संगृह्यसत्पात्रे दक्षिणान्वितं । दद्यान्मन्त्रं समुच्चार्य चतुर्वर्गफलप्रदा ॥१७॥ सौवर्ण रौप्यमहिषी वृषमं च यथाविधिः । पृथग्मंत्रं समुच्चार्य तथान्ये तथान्ये परमात्मने परमात्मने ॥१८॥ तरुणारूप संपन्ना सुशीला च न्यायार्जिता सवत्सा च सादेया ब्राह्मणाय गौः ||१६|| आदित्यदुहितार्धेनुः सर्व्वदानोरुमोत्तमः । पयस्विनी । Sध्यायः ]. २४६६ अनेनगौः प्रदानेन गोविन्दः प्रीयताम्मम ॥२०॥ गावो मे अग्रतः स्थातु गावोमे संतुपृष्ठतः । गावो मे गात्रतः संतु गवाम्मध्येवसाम्यहं ॥ २१ ॥ इति धेनु गोदान संकल्प: ॥२३॥ दत्वैवं दिव्यभोगानि दिव्यस्त्रीवृंद संवृतः । गोवत्स रोमतुल्यानि वर्षाणि दिवि मोढ़ते ||२२|| यावद्वत्समुखं योनौ दृश्यते गोमुखामुखी । यावन्त जायते धेनुस्तावद्भ सकलामता अलंकृत्योक्तविधिना सुवर्ण त्रिपलान्विता । दत्वातु पुरुषः स्वर्गे वसत्यमरपूजितः ॥२४॥ गोदानविधि संयुक्त प्रदद्यान्महिषी शुभा । विश्वामित्र कुलोद्भूता सौरभी पयसंयुता ॥२५॥ दुस्तरातरणे दाने सूर्य्यजः प्रीयतां मम । नदी वैतरणीनाम यममार्गे भयावहा । तस्याहं तरणार्थाय महिषीश्च ददाम्यहं ॥२६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy