________________
दानविधिवर्णनम्
दीयते पुच्छ संगृह्यसत्पात्रे दक्षिणान्वितं । दद्यान्मन्त्रं समुच्चार्य चतुर्वर्गफलप्रदा ॥१७॥ सौवर्ण रौप्यमहिषी वृषमं च यथाविधिः । पृथग्मंत्रं समुच्चार्य तथान्ये तथान्ये परमात्मने परमात्मने ॥१८॥ तरुणारूप संपन्ना सुशीला च न्यायार्जिता सवत्सा च सादेया ब्राह्मणाय गौः ||१६|| आदित्यदुहितार्धेनुः सर्व्वदानोरुमोत्तमः ।
पयस्विनी ।
Sध्यायः ].
२४६६
अनेनगौः प्रदानेन गोविन्दः
प्रीयताम्मम ॥२०॥
गावो मे अग्रतः स्थातु गावोमे संतुपृष्ठतः । गावो मे गात्रतः संतु गवाम्मध्येवसाम्यहं ॥ २१ ॥ इति धेनु गोदान संकल्प:
॥२३॥
दत्वैवं दिव्यभोगानि दिव्यस्त्रीवृंद संवृतः । गोवत्स रोमतुल्यानि वर्षाणि दिवि मोढ़ते ||२२|| यावद्वत्समुखं योनौ दृश्यते गोमुखामुखी । यावन्त जायते धेनुस्तावद्भ सकलामता अलंकृत्योक्तविधिना सुवर्ण त्रिपलान्विता । दत्वातु पुरुषः स्वर्गे वसत्यमरपूजितः ॥२४॥ गोदानविधि संयुक्त प्रदद्यान्महिषी शुभा । विश्वामित्र कुलोद्भूता सौरभी पयसंयुता ॥२५॥ दुस्तरातरणे दाने सूर्य्यजः प्रीयतां मम । नदी वैतरणीनाम यममार्गे भयावहा । तस्याहं तरणार्थाय महिषीश्च ददाम्यहं
॥२६॥