________________
२४६८
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [ एकादशोतत्प्रवक्ष्यतु संदिग्धं गुणं भेदानुवर्तय। श्रद्धया सृवलिता भावं कृत्वा हृदिजनाईनं ॥६॥ कालपात्रं वसद्भावं गुप्त सात्विक उच्यते । हृदिकृत्वाद्विधावुद्धिदीयते ख्यातिहेतवे ॥७॥ यदाश्रिताय साय(व)ज्ञं दानं तद्राजसंस्मृते । क्रुद्धस्खलितवित्तेषु दीयते यद्यतस्ततः ॥८॥ तं ज्ञेय तामसं स्वल्पं यदाख्यापयते बहुः । गामेकस्यापि सत्वेन सहस्रं राजसेन तु ॥६॥ दीयते तमसालक्ष्यं समंदानं तदुच्यते । विमाने परमारूढ़ो दिव्यभोगविभूषितः ॥१०॥ योगंतदिष्टयने स्वर्गासगोदानं प्रयच्छति । सुशीला लक्षणवर्ती युवतींवत्स संयुतां ॥११॥ बहुदुग्धदां स्निग्धांच धेनुदद्याद्विचक्षणः । विवत्सां रोगिणीं दुष्टास्थविरांशृङ्गभीषणीं ॥१२॥ क्षीणां क्षीरसरीरांगांदद्यादोषमवाप्नुयात् । रौप्य हेम समायुक्तामन्न पात्र विधाननः ॥१३।। कांस्यदोहन संयुक्तां श्रेष्ठावस्त्रयुगवृता । पुष्पमालोचिता सूता घंटाभरणभूषिता ॥१४॥ त्रिपलं हेमसंयुक्ता शिरशृङ्ग अलंकृतं । रौप्यंचाष्टपले प्रोक्त क्षुराणाम यलंकृता ॥१॥ तथा ताम्रपष्टिपलं प्रोक्त पृष्ठिदेशे निधापयेत् । कांस्थदोहन संयुक्ता पलानां सम सप्ततिः ॥१६॥