________________
दानविधिवर्णनम्
यस्य यस्यभवेद्द्द्वास्थः तं तं यत्नेन पूजयेत् । ब्रह्मणैषवरोदत्तः पूजिताः पूजयिष्यथ ॥१५६॥ ग्रहाधीना नरेन्द्राणामुद्रायपतनानि च । भावाभावोऽपि जगतस्तस्मात्पूज्यतमाग्रहाः || १६० || इति श्री ब्रह्मप्रणीते याज्ञवल्क्येधर्मशास्त्रे यज्ञविधाने गणपतियागग्रहशान्तिः नाम दशमोऽध्यायः ।
ऽध्यायः ]
अथ एकादशोऽध्यायः तत्रादौदानविधिवर्णनम
२४६७
अथातः
संप्रक्ष्यामि दानकर्मणियद्विधिः ।
11211
त्रिणपात्राप्रतः (?) स्पबुविडुवच चलोयतः जीवितव्ये च तद्विप्राः तस्मादयं सदा बुधैः । दुलर्भ भारतेवर्षे जन्मयस्मान्मनुष्यता ॥२॥ मनुष्यान्मध्यमानुष्यं ब्राह्मणत्वं हि दुर्लभं । यत्रक्षेत्रे च काले च वीजवप्तमनेकधा ॥३॥ पात्रपूर्वंतु यद्दत्तं सकलं धर्मलक्षणं । स्याद्वर्त्तितैल योगेन दीपोदीपनध (?) कृद्याया विघातयोगेन विप्रोद्धरण (?) कृत्तथा । दानं तु त्रिविधं प्रोक्तं सत्वराजसतामसं
11811
।।५।।