SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ दानविधिवर्णनम् यस्य यस्यभवेद्द्द्वास्थः तं तं यत्नेन पूजयेत् । ब्रह्मणैषवरोदत्तः पूजिताः पूजयिष्यथ ॥१५६॥ ग्रहाधीना नरेन्द्राणामुद्रायपतनानि च । भावाभावोऽपि जगतस्तस्मात्पूज्यतमाग्रहाः || १६० || इति श्री ब्रह्मप्रणीते याज्ञवल्क्येधर्मशास्त्रे यज्ञविधाने गणपतियागग्रहशान्तिः नाम दशमोऽध्यायः । ऽध्यायः ] अथ एकादशोऽध्यायः तत्रादौदानविधिवर्णनम २४६७ अथातः संप्रक्ष्यामि दानकर्मणियद्विधिः । 11211 त्रिणपात्राप्रतः (?) स्पबुविडुवच चलोयतः जीवितव्ये च तद्विप्राः तस्मादयं सदा बुधैः । दुलर्भ भारतेवर्षे जन्मयस्मान्मनुष्यता ॥२॥ मनुष्यान्मध्यमानुष्यं ब्राह्मणत्वं हि दुर्लभं । यत्रक्षेत्रे च काले च वीजवप्तमनेकधा ॥३॥ पात्रपूर्वंतु यद्दत्तं सकलं धर्मलक्षणं । स्याद्वर्त्तितैल योगेन दीपोदीपनध (?) कृद्याया विघातयोगेन विप्रोद्धरण (?) कृत्तथा । दानं तु त्रिविधं प्रोक्तं सत्वराजसतामसं 11811 ।।५।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy