________________
( २७ ) अध्याय प्रधान विषय
पृष्ठांक १२ विद्याऽविद्यानिर्णयवर्णनम्
२३३४ विद्या और अविद्या अर्थात् ज्ञानकाण्ड और कर्मकाण्ड का निदशन (१-४६)।
ब्रह्मोक्तयाज्ञवल्क्यसंहिता १ चतुर्वेदानां शाखावर्णनम्
२३३६ चार वेदों का वर्णन और उनकी शाखाओं का ___सविस्तार वर्णन (१–४७)। २ नित्यनैमित्तिककर्मवर्णनम्
२३४४ नित्यकर्म और पञ्चयज्ञों का विधानपञ्चसूना गृहस्थस्य वर्ततेऽहरहःसदा। कंडनी पेषणी चुल्ली जलकुम्भी च मार्जनी ॥ एतांश्च वाहयन्विप्रो बाधते वै मुहुर्मुहुः । एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्तिताः ॥ अध्ययनं ब्रह्मयज्ञः पितृयज्ञस्तुतर्पणम् । होमोदैवोबलि भूतनृयज्ञोऽतिथिपूजकः ॥ तिलक के भेद ! यथाभ्र वोर्मण्डलमध्यस्थं तिलकं कुरुते द्विजः । तत्केवलं धनं कृत्वा लिंगभेदाः स उच्यते ॥