SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ( २७ ) अध्याय प्रधान विषय पृष्ठांक १२ विद्याऽविद्यानिर्णयवर्णनम् २३३४ विद्या और अविद्या अर्थात् ज्ञानकाण्ड और कर्मकाण्ड का निदशन (१-४६)। ब्रह्मोक्तयाज्ञवल्क्यसंहिता १ चतुर्वेदानां शाखावर्णनम् २३३६ चार वेदों का वर्णन और उनकी शाखाओं का ___सविस्तार वर्णन (१–४७)। २ नित्यनैमित्तिककर्मवर्णनम् २३४४ नित्यकर्म और पञ्चयज्ञों का विधानपञ्चसूना गृहस्थस्य वर्ततेऽहरहःसदा। कंडनी पेषणी चुल्ली जलकुम्भी च मार्जनी ॥ एतांश्च वाहयन्विप्रो बाधते वै मुहुर्मुहुः । एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्तिताः ॥ अध्ययनं ब्रह्मयज्ञः पितृयज्ञस्तुतर्पणम् । होमोदैवोबलि भूतनृयज्ञोऽतिथिपूजकः ॥ तिलक के भेद ! यथाभ्र वोर्मण्डलमध्यस्थं तिलकं कुरुते द्विजः । तत्केवलं धनं कृत्वा लिंगभेदाः स उच्यते ॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy