________________
अध्याय
( २६ ) प्रधान विषय
पृष्ठांक प्राणायाम और प्रत्याहार करने की विधि का
वर्णन । १-५६)। ६ ध्यानविधिवर्णनम्
२३०७ भगवान के ध्यान लगाने का नियम और कुण्डलिनी का ज्ञान (१-३१)। ज्ञानप्रधानं न तु कर्महीनं कर्मप्रधानं न तु बुद्धिहीनम् । तस्माद्वयोरेव भवेतसिद्धिर्ना कपक्षो विहगःप्रयाति ॥२६॥
गवां सर्पिः शरीरस्थं न करोत्यंगपोषणम् । निःसृतं कर्मचरितं पुनस्तस्यैव भेषजम् ॥३०॥ एवं सति शरीरस्थः सर्वित् परमेश्वरः । विना चोपासनादेव न करोति हितं नृषु ॥३१॥ गायत्री मन्त्र की व्याख्या, (३२-६१ ) अध्यात्मनिर्णय वर्णन (६२–१३४)। अन्नमहत्त्ववर्णन
( १३५-१५१ ) अध्यात्मवर्णन ( १५२-१९८)। १० सूर्योपस्थानवर्णनम्
२३२६ सूर्योपस्थान की विधि (१-२०)। ११ योगधर्मवर्णनम्
२३२८ आत्मयोग का वर्णन और उसका महत्व (१५६)