________________
ऽध्यायः] विनायकादिशान्तिवर्णनम् २४६५
होमे च शान्तिके चैव वैष्णवे शुभकर्मणि । वैकुण्ठे पौष्टिकेयज्ञेवरुणं पत्र(त)पूजयेत् ॥१३६।। सवीर्याः सफलाः पूज्यानिर्वीयाः निःष्फलाः सदा । वीजहीनेन यह वं(?) मंकुर्यात्कर्मसिद्धयति ॥१४०।। अर्केण (?) पुष्पाञ्जलि: पुष्पं नैवद्य पायसन्तथा । आदित्यस्तु यदापूज्याः वास्तुपूजयेत्सदाशुभम् ॥१४१।। विल्वपत्रं तथा पत्री(त्र)जातीपुष्पंतथैव च । नैवेद्य गोपयश्चैव वास्तुश्चन्द्रम्प्रपूजयेत् ॥१४२।। ब्रह्मपुष्पं तु पुष्पस्याद्यवागून्नानिवेदयेत् । पूजयेद्धरणीपुत्रं वासुस्थः स्वस्थोभवेत्सदा ॥१४३॥ पीतपुष्पं तथा पत्री()तुलस्या वा तथैव च । गोधूमान्नं च नैवेद्यं बुधपूजाविध्युच्यते ॥१४४।। मृ(भृगराजं पीतपुष्पं नैवेद्यञ्चयमो(वो दनम् । वाक्पति पूजयेद्वास्थः शान्तिकुर्यात्सनित्यशः।।१४।। जातीफलं तथामल्लीयवान्नंदुग्धसंयुतम् । भार्गवं पूजयेन्नित्यं सर्वसिद्धिप्रदायकम् ॥१४६।। तिलौदनं च नैवेद्य राजसेनां च पत्रिका । वास्तुपूज्येष्वनिन्देवं(?)फलं स्वस्थं प्रदापयेत् ॥१४७।। भू कदम्बं च कल्हारी परीदद्यात्तुतौग्रहौ । माषोदनेन(दन)च नैवेद्य न(वेद्य) राहुकेतुम्प्रपूजयेत् ॥१४८।।