________________
२४६४
. ब्रह्मोक्तयाज्ञवल्क्यसंहिता [दशमो. लवणेक्षुसुरासर्पिदधिदुग्धसमजलैः । शुक्त सागर संकृत्य अद्भ्यः सूक्त न विन्यसेत् ॥१२८॥ वरुणवायव्ययोर्मध्ये नागानष्टकुलान्यसेत् । अनन्तं वासुकिंतक्षकं कर्कोटकधनञ्जयौ ॥१२६।। पद्म चैव महापम शंखं च कुलिकं तथा। सर्पसूक्तन विन्यस्य पूजयेच्च सरीसृपान् ॥१३०।। वारिराजं विशांमध्ये पञ्चभूतात्मवैन्यसेत् । पृथिव्यापश्चतेजश्च वायुराकाशमेव च ॥१३१।। पूर्वभागे षड्ऋतून् वसन्तादीन्प्रपूजयेत् । दक्षिणे च पितृ न्देवान्ध्रुवश्चोत्तरे पूजयेत् ।।१३२।। अगस्त्यो दक्षिणे पूज्यः पृथग्मन्त्रैश्चमंत्रवत् । भूतायत्वा वसन्ताय नमोवः पितरस्तथा ॥१३३।। ध्रुवः क्षितिः स्वन(ना)मानः मंत्रन्यासाः प्रकीर्तिताः । आपो देवोति मंत्रेण सर्वेदेवाः समागताः ॥१३४।। आगतान् सर्वदेवांश्च पूर्वादिदिशि विन्यसेत् । चतुः कोटिस्तु पूर्वण द्विकोटि वन्ही विन्यसेत् ।।१३।। चतुः कोटिन्तुयाम्यां च चतुःकोटि स्तु नैमृते । स्थिताः कोटिस्तु वारुण्यां सकृद्वायव्यमेव च ॥१३६।। उत्तरेण चतुःकोटि रोशाने त्रितयं स्मृतम् । ऊवं चैव त्रिकोटिस्यात्त्रिकोटि च अधोन्यसेत् ॥१३७।। मरुत्मण्डलमध्यस्थात्रिशब्दैः परिपूजयेत् । पूज्या च बीजसंयुक्ता सर्वकामफलप्रदा ॥१३८।।