________________
विनायकादिशान्तिवर्णनम्
अजैकपादहिर्बुध्न्य विरूपाश्च तथैव हि ।
हरश्चबहुरूपश्चत्र्यम्बकश्चसुरेश्वरः ॥११३॥ सविता च जयन्तश्चपिनाकी नीललोहितः । रुद्राएकादशप्रोक्ता एतान्संन्यसेत्सदा ||११४|| रुद्राग्नेययोर्मध्ये द्वादशादित्यान्न्यसेत्सदा । इन्द्रोधाता भगः पूषा सविता विष्णुरेव च ॥ ११६ ॥ त्वष्टा मित्रोयमश्चैव आदित्याद्वादशस्मृताः । सवितारं प्रथमे न्यस्य मन्त्रन्यासं यथोचितम् ॥१२०॥ दक्षिणाम्न ययोर्मध्ये विश्वेदेवाष्टमातरः । कामः कालो धृतिश्चैव पूर्वमेवप्रकीर्त्तिताः || १२१ ।। अदितिद्यौरितिसंस्कृत्य पूज्या पार्श्ववर्त्तिनः । ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १२२ ॥ वाराही च महेन्द्राणी चामुण्डा च तथाश्रिया । क्षेत्रपालसहा पूज्यास्तथा ऐशानसंयुता ॥१२३|| ब्रह्माणी मे शर्मा (सरमा) श्चैव (?) नृत्या एण्यन्द्रमेव च । खड्गो इन्द्रपत्नी च जातवेदा लक्ष्मी तथा ॥ १२४॥ न हि स्पृशसमुच्चार्य मन्त्रसंस्कार उच्यते । याम्य नै तयोर्मध्ये स्थापयेत्पितृगणैः सह ॥ १२५॥ कव्यवाडनलंसोमं यममर्यमणं तथा । अग्निश्वात्तावर्हिषदो ऊष्मामरीच्य ( च्यादय)ः ||१२६॥ मधुपाः सोमपाश्चैव नमोवश्च पितृ न्यसेत् । वरुण नैऋ तयोर्मध्येस्थापयेत्सप्तसागरान् ॥ १२७॥
Sध्यायः ]
२४६३