SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विनायकादिशान्तिवर्णनम् २४६१ प्रजापतिं च वै स्थाप्य सर्व च तिलतण्डुलैः । पिण्डं संस्थापयेब्रह्मा पुनर्ब्रह्माणबीजिताः ॥६॥ सर्वे ब्रह्मसमारोप्य सवीर्या बीजसंयुता। सनः पितत्पयो अद्यां महीद्यौः पृथिवीस्तथा ॥१२॥ इदं विष्णुमहा इन्द्र इन्द्रदेवीस्तथैव च । प्रजापते नमोसर्प ब्रह्मयज्ञानमेव च ॥६३।। मंत्रसंस्कार विज्ञया सबीजाब्रह्मसंयुता। गणपतिं तथा चण्डी वायुमन्तरिक्षदिग्गजान् ||१४|| देवताः पञ्चविन्यस्य ॐकारेणैव वीजिताः । गणानांत्वा जातवेदा प्रयो(प्रजापते)पेतथैव च ।।६।। घृतं घृतपावानश्च प्रजापतये च वायवे । मंत्रसंस्कार विज्ञ या मण्डले पूजयेत्सदा ॥६६॥ मध्ये तु भास्करं स्थाप्य आग्नेय्यां च निशाकरम् । भौमन्तुदक्षिणेन्यस्य ईशाने तु बुधंन्यसेत् ॥६७।। पश्चिने तु शनिस्थाप्यवायव्यां राहुमेव च । केतु स्थाप्य तु नैत्यां एवं स्थाप्यनवग्रहान् ।।६८।। ततस्तु देवताःस्थाप्य अधिदेवांस्ततः परम् । पञ्चदेवांस्तु विन्यस्य ततः प्रत्यधिदेवताः ।।६।। इन्द्रोऽग्नियमानैऋत्यां जलं वायु कुबेरकम् । इशानेकेशवेन्द्राणी स्थापयेत्पञ्चपल्ल वैः ॥१०॥ गोमयेनस्थापयेदिन्द्रमग्निस्थाप्यवृतेन च। माक्षिकेन यमस्थाप्य दन्नास्थाप्य तु नंते ।।१०॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy