SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ [ दशमो २४५८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता काञ्चने चन्दने लिख्य पूजयेद्वाक्पतिंसदा । बृहस्पते पठेन्मन्त्रं कलापं च दशाबृतम् ॥५६॥ बृहस्पतिं समाहूय यज्ञसिद्धिप्रदायकम् । प्रणवन्तु समाद्वीजं स्थापयेद्भार्गवन्तथा ॥६॥ राजते चन्दने लिख्य शुक्रपूजाविधौसदा । अन्नात्परिस्तु मंत्रेणस्थापयेद्भार्गवन्तथा ॥६॥ राजतेचन्दनेलिख्य शुक्रपूजा विधौ सदा। अन्नात्परिस्तु मन्त्रेण अष्टादशकलान्विता ॥६॥ शुक्र तत्रैव विन्यस्य श्रियं कुर्वन्तु नित्यशः । सप्रणवं वन्हिबीजं सूर्यपुत्रं न्यसेत्सदा ॥६३॥ सीसके चासितेलिख्य सौरिः पूज्यात्सुखी भवेत् । शन्नोदेवी समुच्चार्य कलादशविधानतः ॥६॥ शनैश्चरन्तु संस्थाप्य शान्तिकर्मणि सर्वदा । ओ३कारं व्योम बीजं च राहुः केतुस्तथैव च ॥६॥ धूमकेतुं लिखेत्कांस्ये तो देवौ परिपूजयेत् । कयानश्च केतुं कृण्वं कला अष्ट समावृतौ ॥६६॥ राहुं केतुन्तु विन्यन्य मंत्रसंस्कारं शृणु । अग्निं दूतं तथाश्वन्नत्स्योनापृथिवी नो भव ॥६७॥ इदं विष्णुमहां इन्द्र शुक्रज्योतिस्तथैव च । प्रजापते सु आयंगौः ब्रह्मयज्ञानमेव च ॥६॥ मंत्रसंस्कारविज्ञेयः ग्रहाश्चैव . विधानतः । तपनी तापनी चैव शोधनी शोषणी तथा ॥६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy