________________
२४५४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता . [ दशमो
जुहुयान्मूर्द्ध निकुशा सव्ये न परिगृह्य च । मितश्च सम्मितश्चैव तथा शालकटंकटैः ॥१६॥ कूष्माण्डं राजपुत्रैश्चेत्येतेस्वाहा समन्विते । दद्याञ्चतुष्पथेसूर्ये कुशानास्तीर्य सर्वतः ॥१७॥ कृताकृतास्तण्डुलाश्च पललोदनमेव च । मस्यान्पकांस्तथैवामां मांसमेतावदेव तु ॥१५॥ पुष्पं सितं सुगन्धेनत्रिविधमपिमूलकम् । पूरिकापूपास्तथैवेडंरिकास्रजः (१) ॥१८॥ दध्यान्नपयसा चैव गुड़पिष्ट समोदकैः । विनायकस्यजननीमुपतिष्ठेत्ततोऽम्बिकाम् ॥१६॥ दूर्बा सर्षपपुष्पाणि दत्वाध्य पूर्णमञ्जलिम् । रूपं देहि जयंदेहि भगं भवति देहिमे ॥२०॥ पुत्रान्देहि धनं देहि सर्वकामांश्च देहिमे । ततः शुक्लाम्बरः(धरः)शुक्लमाल्यानुलेपनः ॥२॥ ब्राह्मणान्भोजयेत्पश्चाद्वस्त्रयुग्मंगुरोरपि। एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ॥२२॥ कर्मणाम्फलमानोति श्रियं प्राप्नोत्यनुत्तमाम् । आदित्यस्तु सदा पूज्यस्तिलकं स्वामिनस्य(श्च)सः ॥२३॥ महागणपतेश्चैव सिद्धिकुर्वन्समाप्नुयात् । श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ॥२४॥ वृष्टचायुः पुत्रकामो वा तथैवाभिचर:(न्पु)पुनः । मण्डले पृथिव्या आव्हानं स समुद्रां सपर्वताम् ।।२।।