________________
ऽध्यायः] विनायकादिशान्तिवर्णनम् २४५३
व्रजमानंतथात्मानंमन्यते तु गतं परैः । विमना विफला रम्या स सीदन्ति निमित्तकाः ॥ ५॥ तेनोपतिष्ठेल्लभते न राज्यं राज्यनन्दनः । कुमारी न च भर्तारमपत्यं गर्भमेव च ॥६॥ आचार्यत्वंश्रोत्रियत्वं न शिष्येऽध्ययनंतथा । वणिक्लाभं न चाप्नोति कृषि चैव कृषीवलाः ।।७।। स्नापनं तस्यकर्त्तव्यं पुण्येऽन्हि विधिपूर्वकम् । गौरसर्षपकल्केन साज्येनाच्छादितेन तु ॥८॥ सर्वोषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा। भद्रासनोपविष्टस्यस्वस्तिवाच्यंद्विजैः शुभैः ॥ ६ ॥ अश्वस्थानाद्धतस्थानाद्वल्मीकात्संगमान्मृदा । मृदंगोरोचनात्गंधान्गुग्गुलं चाप्सुनिक्षिपेत् ॥१०॥ स्त्रियाहृताश्चैकवर्णा न शिष्यैः सह संयुता। नानालङ्कारसंयुक्ता चतुर्भिः कलशैह्र दात् ॥११॥ चर्मण्य(नडुहः)स्थाप्यं स्वस्तिभद्रासनन्तथा । सहस्राक्षं शतधारं च भृषिभिः पावनं कृतम् ।।१२।। तेनमामभिषिञ्चामि पावमान्यः पुनन्तुमाम् । भगते वरुणोराजा भगं सूर्यो बृहस्पतिः ॥१३।। भगमिन्द्रश्च वायुश्च भगं सप्तर्षयोविदुः । यत्तेकेशेषुदौर्भाग्यं सीमन्ते चैव मूद्ध नि ॥१४॥ ललाटे कर्णयोरक्ष्णोः रापस्तं घ्नन्तुमेसदा। स्नातस्य सर्षपं तैलं नु वेणौदुम्बरेण च ॥१।।