________________
२४५२
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ नवमो
गो रुत्सवं वाप्यमावास्यां दीपं दद्यात्तु पक्षिणी । न नन्दायांबध्यते रक्षा न पूर्णा बालकर्मसु ॥ ५३॥ न भद्रायां गवां क्रीडा देशभंगोऽपिजायते । चिरं स्वातीगते चन्द्र वन्हिर्द्धातासमासादिता ॥ ५४ ॥ यमदीपंत्रयोदश्यां देतावित्र्यं (?) चतुर्दश्याम् । नंदाया दर्शने रक्षा बलिदानं च मृत्यवे । गवां क्रीडास्तुभद्रायां वन्हौ वन्हिर्विवर्जयेत् ॥ ५५॥ इति श्रीब्रह्मोक्त याज्ञवल्क्ये तिथिप्रकरणम्नाम नवमोऽध्यायः ।
अथ दशमोऽध्यायः विनायकादिशन्तिवर्णनम्
शान्त्यर्थे शान्ति कुर्यात्सर्वारिष्टप्रशान्तयेत् । विनायकः कर्मविन्नसिद्धयर्थं विनियोजयेत् ॥ १ ॥ गणानामाधिपत्ये च रुद्र ेण ब्रह्मणाकृते । ते नोपविष्टो यस्तस्य लक्षणानि निबोधत ॥ २ ॥ जलंमुण्डांश्चपश्यति ।
same कपायवाससश्चैव क्रव्यादांश्चाधिरोहति ॥३॥ अन्त्यजेर्गद्ध भैस्तुष्टे महिषैश्च तथैव च । सहैकत्रावतिष्ठन्ति युध्यात्मानस्तु निर्जितः ॥ ४ ॥