________________
अथ नवमोऽध्यायः तिथिनिर्णयवर्णनम्
गृहस्थस्य व्रतं वक्ष्ये सर्वाभीष्टफलप्रदम् । स्त्रियाश्च पुरुषस्यैव यथाते (?) ब्रह्मचारिणः ॥२१॥ प्रतिपत्सु द्वितीया स्यात् द्वितीया प्रतिपद्यता ।
चतुर्थीका |
कार्या द्वितीया सार्द्धन्तु तृतीया न चतुर्थी संयुताकार्या तृतीया च पञ्चमी च चतुर्थी च कार्या षष्ठया न संयुता ॥ ३॥ नाष्टमी सप्तमीयुक्ता सप्तमी नाष्टमीयुता ।
तथा
नवमी सह कर्तव्या अष्टमी नवमी युगाग्निर्युगभूतानि षण्मुनिर्वसुरन्ध्रयोः । द्वादश्येकादशी युक्ता चतुर्दश्या तु पौर्णिमा (पूर्णिमा ) ||५|| प्रतिपञ्च अमावास्यातिथियुग्मं महाफलम् ।
॥६॥
यो देवानागमे दद्यात्पितृन्दद्याच्च निर्गमे स नरः क्षुत्पिपासात भवेज्जन्मनि जन्मनि । यां तिथि समनुप्राप्य याति चास्तं दिवाकरः ||७|| सा तिथिः सकलाज्ञेया पितृदेवेषु सर्वदा । मुहूर्त्तद्वादशी न स्यात् तत्रयोदश्यां यदामुने ॥८ उपोष्य द्वादशीमिश्रो सदोपोष्यैकादशीमता । न पक्ष भक्षये तृप्तिर्विदेहं च पत्त्रिणः ||६||
कदाचन ॥२॥
11811