________________
संस्कारवर्णनम्
दीर्घाईत्वाय चर्व्व सोशलल्पा कण्टकं श्वेतं विनीनं । यत्रिं वाच्यताम् अमल्य (मंगल्यदर्व ) दर्भस्तु || पिञ्ज ल्यं ओषधयः केशसस्पृशेत् ।
लौहक्षरं समादाय शिवो नामेति मंत्रवान् ||३५० || विनिवर्त्तयामितिवयं येना वयत्सविता तथा । येना वपत्सविताक्षुरेण सोमस्य राज्ञोवरुणस्य | विद्वां तनब्रह्माणो वयन्ते दमस्यायुष्यं जरदष्टिर्यथासत् उन्दनेकेशमूलेतुमध्ये विनयनं स्मृतम् छेदनं नापस्तु पूर्ववत् गोदा पश्चिममादाय उन्दनादि प्रकारयेत् । छन्दनं च (चैव ) आयुष्यं वैदिके न प्रकारतः || ३५१ || तत्रैव च द्वयं तूष्णीमुन्दनादि विधि तथा । उत्तर गोदां संगृह्य उन्दनादि यथोचितम् ॥३५२॥ येन भूरिश्चरान्छिद्यात्ब्लीचा परत द्वयम् । येन भूरिश्वरा दिवज्यो कुपश्चाधि सूर्यतने ॥ ते वपाभि ब्रह्मजीवजीवनाय सुश्लोक्ययस्वस्त्ययइति । यक्षुरेण मज्जयता सुपेक्षसा वप्त्वा परिहार्यताम् ॥ यक्षुरेण मज्जयता सुपेशसा वप्त्वा वावपति । केश छिन्धि शिनामासायुः प्रमोषधीमुखमिति च केशान्ते ताभिरद्भिः शिरोमुद्यन्नापिताय क्षुरं ददौ ।
आक्षरं वपतीति प्रेषः वपामितित्तु नापितः ॥ यथामंगलकेशाश्च केशशेषं प्रकारयेत् । अनुगुप्तमेतत्केशां गोमयेपिण्डसन्निधौ ।।३५३||
Sध्यायः ]