________________
२४४४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
चक्षुषा रूपाण्यः श्चैव श्रोत्रेण यशोमशीय । प्राजापत्ये स्विष्टकृते व्याहृतीं पञ्चवारुणीं ॥३४०॥ स्थालीपाकं ततः शस्तं हन्तकारश्च पूर्वकम् । सर्वेषां तु रसान्पञ्च मत्स्यमांसं विशेषतः ॥३४॥ एकीकृत्य ततः प्राश्य अन्नपर्याय उच्यते । भारद्वाजोवाक्प्रसारः आद्यश्चैवकपिञ्जलः ॥३४२।। कृक खा (लाष) या आयुः कामः अस्यैर्जबनकस्तथा । ब्रह्मवर्च स आद्याश्च सर्वस्य(१)काम्यकम् ॥३४३॥ अन्नप्राशनं विज्ञेयं ततो ब्राह्मणभोजनम् । सम्वत्सरे तृतीये वा चूडाकर्म विधीयते ॥३४४॥ मातृणां पूजनम्पूर्व ब्राह्मणान्भोजयेत्ततः।। अग्निस्थाप्य यथाप्रोक्तं दद्यादाघारमाहुतीः ॥३४॥ आज्याहुतिना संस्कृत्य वारुणान्तश्च चिन्हिता । परिधाप्याहतं वस्त्रं आप्लवं वाससी तथा ॥३४६।। माता कुमारमादाय पश्चादाने(स्थाने)रूप(उप)वेशयेत् । पुनराज्याहुतीर्दद्यात् ब्रह्मणा परिकीर्तिताः ॥३४७।। शीतोदकं तु संस्कृत्य उष्णेनैव तु वारिणा । मन्त्रेणानेन वै तत्र शीतोष्णं कारयेत्ततः ॥३४८॥ उष्णेनवाप्युदके (?) रुदकेनादितकेशान्वपेत् । नवनीतं घृतं वापि दधि वा प्राश्यमेव च ॥३४६।। गोदा(?)दक्षिणमादाय उन्दनं मन्त्रवित्ततः । सवित्रा प्रसूदभर्ता दैव्या आ उन्दन्नुते तन् ॥