________________
ऽध्यायः] पुंसवनसंस्कारवर्णनम् २४४१
प्रजापत्येस्विष्टकृते प्राशनान्ते ततः परम् ।। भद्रपीठोपविष्टः सासटायुग्मेनौ(?)दुम्बरी ॥३०६।। त्रयोदर्भाश्च पिञ्जुल्यां शलल्याः कण्टकन्तथा । वीरतरुशंकुनाश्चैव पूर्णपात्रं तथैव च ॥३१०।। एकीकृत्य चैतेषां महारंगेन वेष्टयेत्। । महाव्याहृतिभिश्चैव सीमन्ते मूनि एव च ॥३१॥ कुर्याद्विनयनं तत्र उर्जीव फलिनी भवेत् । अथाहवीणाजथितौ राजानः समायताम् ।।३१२।। नदीसानामं गृह्णाति ततो ब्राह्मण भोजनम् । राजतैदशमाश्चैवगर्भेजरिपुणा (?) सह ॥३१३।। एकादश भूचां जप्त्वा अछित्प्राङ्ग(१)एव च । सुवर्णान्तर्हित घृते प्राश्य वै शिशुम् ॥३१४॥ मन्त्रेणानेन वै तत्र भूर्भुवः स्वस्तथैव च। नाभ्या(मौ)न्वा दक्षिणे कर्णे आयुष्यं मंत्र विजपेत् ॥३१॥ अग्निः सोम स्तथावायुब्रह्मादयो देवास्तथैव च । ऋषयश्च पितरश्चैव यज्ञसाग (र) वै जपेत् ॥३१६॥ वनस्पत्योषधीश्चब्राह्मणेभ्यस्तथैव च। अमृते(ने)व्रते स्वधाः चैव दक्षिणा सत्र तिषु(?)॥३१७॥ आयुष्यकरणं प्रोक्त ब्रह्मणा परमेष्ठिना। स यदि कामयेच्चैव सर्वमायुरियादिति ॥३१८।। वाक्त प्रेणी ततोजप्त्वा अनुवाक्कादिवं स्वती । पञ्च ब्राह्मणानुत्थाप्य पूर्वदक्षिणा पश्चिमे ॥३१॥