________________
२४४२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
उत्तरे वो तश्चैव अवेक्ष्ये बुव(?)माणतः । पाणेऽपाने तथाव्याने उदाने तु समानतः ॥३२०॥ स्वयं वा अपि कर्त्तव्या तु परिकामतस्तथा । यस्मिन्देशेभवे जातोऽभिमन्त्र्य पुनः पुनः ॥३२॥ वेदते भूमि हृदयं दिवि चन्द्रमसिप्सितम् । वेदाहमेतं तन्मातद्विद्यात्पश्येम शरदः शतम् ॥३२२॥ अथैनामभिमृश चैवं अश्माभवपरशुभवेत् । हिरण्यमः स्ततं(१)भव आत्मावै पुत्र नामासि ॥३२३।। स (त्वं) जीवशरदश्चैव नामद्ययं करोति च । वेदोऽसीति ततो वेदाः मातरं अभिमन्त्रयेत् ॥३२४॥ इडासि मैत्रीवरुणी वीरेवीरमजीज़नथाः । सात्वं वीरवती भवयास्मिन्वीरवन्तस्तथा ॥३२॥ यस्ते स्तनमित्येव प्रक्षाल्य दक्षिणं स्तनम् । इमंस्तनमित्युक्त्वा बालकाय स्तनं द (द्यात) दौ ॥३२६।। उद पात्रं शिरः स्थाप्य आपोदेवेषु जाग्रथः । द्वारदेशे सूतिकानिं स्थापयेद्विधिपूर्वकम ॥३२७।। सन्धिवेलाद्वि आहुत्यौ(१) सर्षपोडननावपति । सिद्धार्थास्तण्डुलाकण्डा मंत्रेणानेन यत्नतः ॥३२८॥ शण्डामर्क उपवीरः शौण्डिकेय उलूखलः । भृलि(मलि)म्लुचोद्रोणासथ(?)अवनो नश्यतादिति ॥३२॥ आलिष(उनिष)निमिषं श्चैव किं वदन्ती उपश्रुतिः । हर्यक्षः कुम्भीशत्रुश्च पात्रपाणिस्तु कर्मणि ॥३३०॥