SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ २४४० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो यस्मिनक्षे च आधानं ऋतुकालप्रपोषणम् । तस्यादौ दशमे ऋक्षे प्रसूति भवति स्फुटम् ॥३००॥ हीनांगोवधिरो मूकोवकः पङ्गुश्च वामनः । गर्भाधानेऽपि जायन्ते वैकल्पं मानसं यदि ॥३०१।। सत्वेत्यमौन(?)अधिकं न किञ्चित फ्लीबत्वभावं प्रतियाति गर्भः । अन्ये तु पिण्डावपनप्रभेदः विधि प्रकार युगलाश(?)त्रीरमूरी)॥३०२।। इति रजलक्षणःअथातः पुंसवनम्पुरास्यन्दनकम्मणिमासे द्वितीये तृतीये वा पुंसानक्षत्रहं यदि। चन्द्रमापूज्यमानस्तु समुपोष्या यथा विधि ॥३०३॥ आप्लाव्याहतेवस्त्रं परिधाप्य विधानतः।। न्यग्रोधावरोहे छुङ्गानिशायामु(?) पवेषणम् ॥३०४॥ आसेचनम्पूर्ववत्कुर्याद्धिरण्याद्भय संमृतम् । एताभ्यां कुशकण्ठेन सोमः सिञ्चयेत्तथा ॥३०॥ कूर्मपित्तयोअस्थेक(?)यदिकामतोऽपिवा। वीर्यवान्स्यादितिचकृतेनैवाभिमंत्रयेत् ॥३०६।। सूपर्णोऽसीति(?)ष्णु क्रमं परिकल्पयेत् । प्रथमे गर्भेष्टमे मासि षष्ठे वा स्थाप्य वन्दिता ॥३०७।। तिल तण्डुलमुद्गाश्च मिश्रिताः स्थाप्य वै द्विजः। ... स्थालीपाकं ततः कुर्याद्यथा पूर्व विधानतः ॥३०८॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy