________________
२४४० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
यस्मिनक्षे च आधानं ऋतुकालप्रपोषणम् । तस्यादौ दशमे ऋक्षे प्रसूति भवति स्फुटम् ॥३००॥ हीनांगोवधिरो मूकोवकः पङ्गुश्च वामनः । गर्भाधानेऽपि जायन्ते वैकल्पं मानसं यदि ॥३०१।। सत्वेत्यमौन(?)अधिकं न किञ्चित
फ्लीबत्वभावं प्रतियाति गर्भः । अन्ये तु पिण्डावपनप्रभेदः
विधि प्रकार युगलाश(?)त्रीरमूरी)॥३०२।। इति रजलक्षणःअथातः पुंसवनम्पुरास्यन्दनकम्मणिमासे द्वितीये तृतीये वा पुंसानक्षत्रहं यदि। चन्द्रमापूज्यमानस्तु समुपोष्या यथा विधि ॥३०३॥ आप्लाव्याहतेवस्त्रं परिधाप्य विधानतः।। न्यग्रोधावरोहे छुङ्गानिशायामु(?) पवेषणम् ॥३०४॥ आसेचनम्पूर्ववत्कुर्याद्धिरण्याद्भय संमृतम् । एताभ्यां कुशकण्ठेन सोमः सिञ्चयेत्तथा ॥३०॥ कूर्मपित्तयोअस्थेक(?)यदिकामतोऽपिवा। वीर्यवान्स्यादितिचकृतेनैवाभिमंत्रयेत् ॥३०६।। सूपर्णोऽसीति(?)ष्णु क्रमं परिकल्पयेत् । प्रथमे गर्भेष्टमे मासि षष्ठे वा स्थाप्य वन्दिता ॥३०७।।
तिल तण्डुलमुद्गाश्च मिश्रिताः स्थाप्य वै द्विजः। ... स्थालीपाकं ततः कुर्याद्यथा पूर्व विधानतः ॥३०८॥