SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विवाहप्रकरणवर्णनम् २४३६ स्त्रीणां सर्वक्रियारम्भे ऋतुगोचरतः शुभम् । शुद्धाभतरि शुद्धा वा गर्भाधानादि कर्मसु ॥२८॥ युम्मारात्रिषु कृतस्त्राना कृतमाल्यविभूषणा । भुस्त्वाकदमेक(कंदर्पक)चव स्वकान्तकामिनी व्रजेत् २६० ऋतुस्वभाविनी स्त्रीणां रात्रयः षोडशस्मृताः । चतुर्थ्या जायते पुत्रःस्वगु(?)गुणवर्जितः ॥२६॥ विद्यादारपरिभ्रष्टोदारिद्रय क्लेशभागिनः। पञ्चमे पुत्रिणीकन्या षष्ठे पुत्रश्च पुत्रवान् ॥२६॥ सप्तमे शुभगा कन्या अष्टमे ईश्वरः सुतः। नवमे अप्रजा कन्या दशमे पुरुषोत्तमः ॥२६॥ एकादशे भवेत्पुत्री द्वादशे पुत्रधम्मिणः । त्रयोदशे - भवेत्कन्या बहुदुःखभयप्रदा ॥२६४|| धर्मज्ञश्च कृतज्ञश्च शास्त्रज्ञश्च महीपतिः। जायते चतुर्दशान्ते सर्वभोगरतो नरः ॥२६शा राजपत्नी महाभागा राजवत्सकरी शुभा। जायते पञ्च दशांते (च) बहु भोगा पतिव्रता ।।२६६।। विद्याविनीतः सम्पन्नो भोगवान्सुकृती नरः। जायते षोडश्यां रात्रौ सत्यवादी जितेन्द्रियः।।२६७।। अष्टमी नवमी चैव चतुर्दशी च पूर्णिमा । एतास्तु तिथयो वा शेषाः श्रेष्ठोत्तमाः स्मृताः ।।२६८।। मघामूलाश्विनी ज्येष्ठा अश्लेषा रेवती स्तथा । रतिकाले सदावर्त्य (या) मृतुस्नाने विशेषतः ॥२६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy