________________
२४३८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
षड्वलामूर्ध्नि विन्यस्यदद्यादाज्याहुती स्ततः। पूर्वा दद्यादाघारौ आज्यभागौ तथोत्तरे ॥२७८।। अनर्वायाप्रायश्चित्ते सूर्यश्चन्द्रस्तथैव च । गन्धर्व प्रायश्चिते तु पतिन्नी प्रजानी स्तथा ॥२७६।। पशुनी च गृहनी च यशोनी च क्रमेण तु । प्राजापत्ये स्विष्टकृदे स्थालीपाकं जुहोति च ॥२८॥ व्याहृतिश्चतत आज्ये हुत्वापञ्चवारुणकन्तथा । हुतशेष चरुस्थाली पाकं (कृत्वा) विधानतः ॥२८१॥ हुत्वा स्त्रिया मुखंतत्रमंत्रेणानेनवै ततः। प्राणैस्ते प्राणान्संदधाम्यस्थिभिस्थीन्येव च ॥२८२।। मासं चैव मांसेन त्वचात्वचमिति क्रमात् । हृदयालम्भनं कुर्यात्सु(?)शीचन्द्रमेव च ॥२८३।। पश्येमशरदः शतम्पठेन्मत्रं द्विजोत्तमः। गर्भाधानस्त्रियं वक्ष्ये पुष्पवत्यास्तथैव च ॥२८४॥ चतुर्थ्याउध्वं सा स्नाता न गभं दधाति यदि । सिह्याक्षुद्रिणीश्वेता (१) दुपोष्या तु विधानतः ॥२८॥ पुष्येन (ण) मूल मुत्थाप्य चतुर्थं स्नानपूर्वकम् । निशायामुदके पिण्प(? नश्यं कुर्याद्यथोचितम् ।।२८६।। दक्षिणस्यानासिकया सिञ्चतीत्योषधी त्रया। इयमोषधीत्रामात्री(? सहेमाना सरस्वती ॥२८७|| अस्या अहं वृहत्याश्वपुत्र पितुरिव तथा । पितुरिव नाम जग्राह...मृतुस्थाने प्रकीर्तितम् ॥२८॥