________________
२४३६
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [ अष्ठमोद्वदर्भ प्रोक्षणी स्थाप्य हस्तेनादाय वै ततः। प्रणीताप्रोक्षणीपूर्य उत्पूर्येङ्गुष्ठानामिके ॥२५६।। भूमौ त्रीणि ततोत्पूय सप्तोद्यगे शिरेतथा । दद्यात्तत्रैव सम्प्रोक्ष्यपारणि(?) पृथक् पृथक् ॥२५७।। पर्युक्ष्याग्नि प्रणीताम्र अन्तरे प्रोक्षणींन्यसेत् । अथाचम्य तु विधिव(वीवाचममुच्चरेत् ॥२८॥ ततोत्थाप्य तु संवीक्षनिवपेत्याज्यतण्डुलौ । चतुर्मुष्टि समाकुर्यात्रिःप्रक्षालिततण्डुलैः ॥२५॥ अन्तरं कुशविन्यस्य तूष्णीं ब्रह्माज्य वै श्रयेत् । आ(चा)चीर्य स्वयमीश्रप्य देवं कम्म(सोक्ष्यैव)मिदंस्मरेत् २६० उभयो ब्रह्मणीचार्य (१) पर्यग्निकरणं ततः । आदायोल्मुकन्तखत्तरवर्जयेत् (१) ॥२६१।। सव्येनोदकसंस्पर्शः प्रणवोच्चारतत्परः। ता अर्द्धशतंच ह्याहुत्वा(त्वी) वप्रतपनं ततः ॥२६॥ संमीग्र कुशसमृज्य सुवादं द्वस्तु(१) मूर्द्धगम् । समान (स्र वाग्र)मूलं सम्पूज्य सुवास्तु च बाह्यतः ॥२६३।। कुशाग्रे मूलसमृज्य कुशमूले त्वधस्तथा। प्रोक्षण्योदकं सम्प्रोक्ष्य पुनः प्रतपनं श्रुवः ॥२६४॥ अग्रे प्रदक्षिणं कृत्वा निधायात्मनि दक्षिणे । आज्यो द्वास्य तथैशाने उत्तरेण ततोन्यसेत् ॥२६॥ पश्चिमेन ततः स्थाप्य मध्ये स्वगं विनिक्षिपेत् । चरोभिगारणं(?)कुर्याच्चरो द्वास्य ततः परम् ।।२६६।।