________________
२४३४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
सुमंगलीरियंवधूरिमाः समेतपश्यता। सौभाग्यमस्यैदत्त्वा वृद्धास्त्री विरमेत्ततः ॥२३५।। तीन्दृढ़पुरुषोम्मथ्य(?)अर्केनादाय वैततः । अनुगुप्त तदागारं प्राच्योवोदोच्यमेव च ॥२३६।। हढ़ोत्संगे समादाय अनद्धी च(?)रोहिते । उपविश्यतु तत्रैव सपत्नीकामभीष्टतः ॥२३७।। इहगावो निषीदन्तु मंत्रोऽयं समुदीरयेत् । पूपान्ते स्विष्टकृदीज्ये ग्रामवचन शुभोच्यते ॥२३८॥ वरदानं ततः प्रोक्त ध्रवदर्शनमेव च । प्राशनंमार्जनं दानं विवाहाय जुहोम्यतः ॥२३॥ कर्मान्ते च प्रदातव्या आहुतीनां चतुईश । आचार्यः सर्वकर्मसु आत्मनः श्रेयमिच्छति ॥२४॥ आचतुर्थे तु सम्पूर्ण विवाहादौ तथैव च। भू शुद्धिः प्रथमंकुर्यात्कुशत्रयसमूहनम् ॥२४॥ अंगुष्ठानामिकाभ्यां च गृहीत्वा तु कुशत्रयम् । दक्षिणेवोत्तरं कुर्यात्परि समूहविधो(धिरुच्यते)च्यते ॥२४२ गोमयेन ततो लिप्य तिस्रोलिख्य (खित्वा) विधानतः । तर्जन्यंगुष्ठयोगेन उद्ध,त्योद्ध,त्य संस्थितः ॥२४३॥ उदकेनाभिमन्त्र्याथाग्न्याधानं ततः परम् । मंत्रविद् ब्रह्मसंस्थाप्याग्निर्दक्षिणतः सदा ॥२४४॥ निरस्तः परावसे महमधावसौः सदने सीदामीत्युप विशेत् । तत्र ब्रह्मोपवेशनं अग्नरुत्तरतः स्थाप्य प्रणीतासन वाग्यतः ।।