SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ विवाहप्रकरणवर्णनम् हिरण्यवर्णोवेकेर्णेः (?) सत्वामन्मसांकरोत् । असावितितमगण्हातु अथैने च समीक्षयेत् ॥ २२४॥ उभावपि समालोक्य मन्त्रवच्चक्षुमेलकम् । अव्वोखक्षुरपधिः मंत्र जप्त्वा समादिशेत् ॥ २२५॥ द्विजोदधिसमालोक्य वाणं गृह्णातिवाहुजः । वैश्येप्रतोदमादायहस्तौशूद्रस्यमेलकः ॥२२६॥ ऽध्यायः ] २४३३ ततोदभंगृहीत्वादन दक्षिणतः स्थितः । ||२२|| अग्न ेः प्रदक्षिणं कृत्वा तजेनीवा (वी) कटाविशेत् (१) ॥२२७|| अन्वाख्धौ तथाघारौआज्यभागौ तथैव च । महाव्याहृतयश्चैव पंचवानुकणन्तथा ।।२२८।। जान्नयमृद्वादशांहुत्वा वितीनां च त्रयोदश । अच्छादशाग्निभूतानां पञ्चानामग्निरैतुकाः लाजाहुतीदशप्रोक्ताः प्राजापत्यमतः परम् । वामे पत्नीसमादाय त्रिधाभिमुखं व्रजेत् ॥ २३०॥ सप्तकूटानिधान्यानि मन्त्रजप्त्वाव (च) रोहणम् । एकामपेद्व े ऊर्जेत्रीणिरायस्पोषाय एव च ॥ २३९ ॥ मयोमवायचत्वारिपशुभ्यः पञ्चमुच्चरेत् । षड्ऋतुभ्यः सखः सप्तसामामनुव्रता भव || २३२ || निष्क्रम्य कल्पितं कुम्भं उदकेनाभिषेचनम् । . आपः शिवेति मन्त्रेण आपोहिष्ठातथैव च ॥ २३३ ॥ तथा सूर्य मुदीक्ष्यैव तचक्षु मंत्र विवर्जयेत् । दक्षिणांसेनमालभ्यममत्रतेत्युदाहरेत् ||२३४||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy