SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ २४३२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो प्रनू वाचं चिकितुषे मागामनागामदितिं वचिछिममायुष्यवधोः पापं उभयोस्त्वंपाप्माहतः ॥ ॐ उत्सृजं तु तणाश्चेति मधुपर्क विधोच्यते । हुतन्तु वैश्वदेवेस्याद् हुतं जातकर्म च । सुहुतं त्वक्षहोमादि प्राशितं पितृतर्पणम् ॥२१५।। चत्वारः पाकयज्ञााश्चबहिः शात्वावपंच च(?) । विवाहश्चूड़ाकरणं व्रतोपनयनन्तथा ॥२१६।। सीमन्तश्चैव केशान्तं कर्त्तव्यं विधिपूर्वकम् । आपूर्यमाणपक्षे च पुण्याहमवत्वोकथेत्त्वाचनंचरेत्) २१७/ स्वातौ मृगेऽथरौहिण्यांत्रिषुचैवोत्तरोदिषु । पंचधाभूमि संस्कुर्यादग्निं स्थाप्य(स्थापयित्वा)यथाविधि ।। निर्मथ्य स्थापयेद्वन्हि अग्नचर्थेवन्हिभक्तिमान् । यथातथाअनग्निश्चजातवेदास्तनूनपात् ।।२१६।। तिस्रोवर्णानुपूर्वेण ब्राह्मणस्यविधीयते । राजन्यस्य च द्वौशस्तौएकोवैश्यस्यउच्यते ।।२२०।। मन्त्रवय॑स्तु शूद्राणां सर्वेषां कथ्यतामिति । ततोवस्त्रंगृहीत्वा तु परिधाष्यैव मंत्रवत् ॥२२१॥ जरांगच्छजपेन्मन्त्रः परिधायासौविवाह्यकः । अथैनोवाजपेन्मन्त्रं समानाहृदयानितौ ॥२२२।। पित्राप्रमात्रादाध (१) गृहीत्वानिष्क्रमणस्तथा। यदैषि मनसादूरं दिशोनुपवमानतः ॥२२३॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy