SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ विवाहप्रकरणवर्णनम् देशस्यत्वेति गृण्हीयात्सव्येपाणौ निधापयेत् । दक्षिणस्यानामिकायाभि प्रयूतिश्वमंत्रवित् ॥२०४॥ नमः श्वावास्यायां नाशने धत्त आविद्धतः । तत्ते निःष्क्रममाणस्तु मंत्रोऽयं परिकीर्त्तितः ॥२०५॥ अनामिकांगुष्ठाधो गौरित्रिनिरीक्ष्यघति (च) तथा । मधुपक्कं ततः कुर्यात्त्रिः प्राश्यातिविधानतः ॥ २०६॥ यन्मधुनेति मंत्रेण मधुमतीर्वा ऋचंप्रति । ऋचं मधुमती प्राश्यऋत्विजो यज्ञकर्मणि ॥ | २०७|| प्राशयेन प्रधन्वेन यन्मनोद्दद्यावाह्यकः (?) । उच्छिष्टन्तु ततोदद्यात्पुत्रान्ते वासिनामपि ॥ २०८|| शिष्याय ऋत्विजोदद्य पुत्रेनृपप्रियैः (पुत्राय च पितातथा) । आसीनाद्यः ददेक्षौरिः(?) स्नातकश्चोत्तरं दिशि || २०६॥ वरं प्राशयते सवं सर्वे वा पूर्व निक्षिपेत् । उच्छिष्टमपि कर्त्तव्यं पाणी संमृशते ततः ॥२१०|| वाङ्मआस्येनसोश्चक्षुकर्णाधोश्रोत्रमेव च । वाद्वोर्मेवत्वमूर्व्वे ॐ जोरिव्यानिमेतथा ॥ २११॥ अंगानि व तन्श्चैव तन्वामे सहमेव च । आचान्तः शासमादायशासं शासन उच्यते ॥ २१२|| तदर्थंतुगवालम्भं गौरितित्रिः प्रहार्धताम् । गावोऽपिशासनं प्रोक्त' गावश्चत्रिभिर्वाच्यताम् || २१३|| माता चैव तु रुद्राणां वसूनां दुहिता तथा । आदित्यानां स्वसा चैवत्यभिस्यामृतमेव च ॥ २१४॥ Sध्यायः ] २४३१
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy