________________
२४३०
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमोया ओषधी सर्वोषधी मंत्रवञ्च विनिक्षिपेत् । धर्मो धेनुर्द्विजोवत्सः कन्य (१) दुग्धेन दुह्यताम् ॥१६३।। धेनुस्तस्य विराजश्च तद्विराजं भवेत्स्फुटम् । आपक्षीर कुशाग्राणि दधिं च तिल तण्डलम् ॥१६४॥ यव सिद्धार्थकाश्चैव अर्यो (य) मष्टांगमुच्यते । पात्रं पश्चिमदिग्भागे दधि(?)चाप्यायेत्पापनिक्षिपेत्॥१६५ पयः पृथिव्यां तु पयः क्षीरं दक्षिणतः क्षिपेत् । कुश उत्तरतो ग्राह्यो देवस्यत्वोक्तवानि च ॥१६६॥ पात्रेण पूर्वतश्चैव दधिक्राव्णेति मन्त्रवत् ।। तिलोऽसि पितृदैवत्यां पात्रवायव्यतोतत्वाः(न्यसेत्) ॥१६७ आममन्नपतेश्चैव ईशाने तण्डुलान्क्षिपेत् । मानस्तोकेति मंत्रेण+आमय्यां सर्षपांस्तथा ॥१६॥ यवोऽसियवांश्चैव नैऋत्पते च क्षपेद्धविः। आपस्थश्चैवयुष्माभिः अध्यं गृहीत्वाति वै ततः ॥१६॥ सोकामेति मंत्रेणार्घ्यपात्रं समाहरेत्।। निनधनभिमंत्रयते अरिष्टा(?)अस्माकं वधत् ॥२०॥ तदर्थ शिरसा कुर्यान्नमस्कारंविधानतः । परिवार्य करौ (रयौ) श्चैव चरणोध्वं विनिक्षिपेत् ।।२०।। कांस्यपात्रे समायुक्त दधिमधुघृतैर्युतम् । मधुपर्कः सविज्ञेयः मित्रस्यत्वा प्रतीक्षणी ॥२०२।। पलमेकं घृतं ग्राह्य द्विपलं दधि उच्यते। पलैकन्तु मधुचैव अधोध्वं कांस्यसंस्थितम् ॥२०३।।