________________
ऽध्यायः] विवाहप्रकरणवर्णनम्
२४२६ विवाहादौ न कर्त्तव्यं कुर्याद्व कुण्ठपौष्टिकम् । सं सज्जने प्राशने च नारायणवलिः क्रियाः ॥१८२।। वैष्णवोद्यापनञ्चैव सीमन्तं कारयेच्छिशोः (शिशुम)। द्वादशेचाष्टमे वर्षे देवाचार्यों चतुर्थके ॥१८३॥ सपूज्ये वा अपूज्ये वा हितं प्राणनाशनम् । पिता रक्षति कौमारे भर्ता रक्षति यौवने ॥१८४।। वृद्धत्वे पुत्रगोत्री वा न स्त्री स्वातन्त्र्यमर्हति । कुविवाहैः क्रियालोपैः वेदानध्ययनेन च ॥१८॥ कुलान्यकुलतां यान्ति संतानञ्चव शूद्रताम् । तत्रादौ मधुपर्कस्य विधिं ब्रह्मण्य नोदिता ॥१८६।। अर्चयामि भवान्साधुः साधुवाय॒र्च यः परम् । विष्टरग्रहणं चैव त्रिरुक्तमपिमान्वयम् (१) ॥१८॥ कुशपञ्चाशको ब्रह्मा तदधं विष्टरं स्मृतम् । तदर्धमासनं प्रोक्तं तदर्धमर्थ्य विन्यसेत् ॥१८॥ पाद्य सुखोपविष्टञ्च पादाय॑मुपकल्पयेत् । दक्षिणं चरणं क्षाल्यविराजोदोहोऽसि मंत्रतः ।।१८।। योगीस्थ इदं श्रुत्वा पुनरूचुस्ततोद्विजाः। पाद्य चैव विराजञ्च तथाऽध्य विधिना विभो ॥१६॥ मधुपर्क विधानं च ये मंत्रा याश्च ओषधीः। काश्चधेनु विराजश्च विराजः कथमुच्यते ॥१६॥ गायत्र्या गृह्णीयाल्लाजाः गन्धद्वारेतिकुंकुमम् । पुष्पं पुष्पवती चैव प्रतद्विष्णुस्तुतण्डुलान् ॥१२॥