________________
ऽध्यायः] विवाहप्रकरणवर्णनम्
२४२७ अग्निं परिगताचैवपुनर्भू सप्तधा मता। सर्वासान्तु कुमारीणां गौरी शस्ता प्रयत्नतः ॥१६०॥ तामुदहेद् भेद सूर्य:(१)पितृ णां वाग्छितः सुतः। अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥१६॥ दशवर्षा भवेत्कन्या अत ऊद रजस्वला । दशाब्दां क यकातीतां न वराय प्रयच्छति ॥१६२।। मासि मासि रजस्तस्य पिता पिबति शोणितम् । दत्वैकस्मिन्गृहेकन्यामन्यस्मै तु प्रयच्छति ॥१६३॥ स्व(तत्) कुलं नरकं याति यावदाभूतसंप्लवम् । परदत्तां प्रदुष्टां वा (त्वथ वा)छद्मना हृताम् ।।१६४॥ रोहिणी दण्डिनीयस्य द्योनारव्याय युयच्छति(१)(प्रयच्छति)। बलादुपहृतां कन्या कोवा कस्मै प्रयच्छति ॥१६।। अप्रमाणस्तु (णातु) सा ज्ञेया वरमन्यम्प्रदापयेत् । छलेनापहृता कन्या चोरैर्यदि विवाहिता ॥१६॥ अन्यस्मै विधिवद्दया यथाकन्या तथैव सा। नोच्यते चवयिः(चपतिः)सद्भिःश्छलेनापि विवाहिता ॥१६७ पितृदत्तातुयाकन्या पाणिग्राहणिकोच्यते । विवाहोऽष्टविधः प्रोक्तो ब्रह्मणा परमेष्ठिना ॥१६८।। ब्राह्मो दैवस्तथाचार्षः प्राजापत्यस्तथापरः। गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥१६॥ आहूयालङ्कृतांदद्याद्विवाहो ब्राह्म उच्यते । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥१७०।। १५२