SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारिधर्मवर्णनम् २४२३ परिस्पैतिमंत्रेण यशसामास्तथैव च । सुमनसः प्रतिगृण्हीयाद्यशसा च भगेन च ॥११८।। अथाव वन्धीते यद्यशोप्सरसा मिन्दश्चकारविपुलं पृथु तेन संग्रथिताः सुमनस आववन्वामि । उष्णीषेण शिरोवेष्टय (वेष्टयित्वा)युवा सुवासाश्च मंत्रवित् अलङ्कार(श्च श्वैध (विविधैः) भूयोऽलङ्करणन्तथा। भूयासः कर्णवेष्ठं तु अक्ष्णोंजनं ततः परं ॥११॥ वृ...सिकनीनस्य(?) अक्ष्णोऽजनं विधीयते । रोचिष्णुरसीत्यात्मानं आदर्श प्रेक्षणन्तथा ॥१२०।। वृह...तेच्छदिरसिकन्न (?) प्रतिगृह्णवै ततः। पाप्मनोमामत्तः हि पादौ युग्मोपधापयेत् ॥१२।। उपानही परिधाप्येवयुगपद्युगपत्तथा। वैणवंदण्डमादत्ते विश्वाभ्यो मति (मिति) मन्त्रवत् ॥१२२।। दत्तप्रक्षालनादीनां छत्रोपानहमेव च। पूर्वाणि च जपेन्मन्त्रं परिधाप्य पुनः पुनः ॥१२३।। स्नातस्य...भोत्युत्तत्यकुयोनिः(१) पितामहः । कामेतरेण गन्तव्यं नृत्यगीतं विवर्जयेत् ॥१२४॥ शूद्रश्च...रायश्च (१) सदासंगति वर्जयेत् । वादित्राणि न कुर्वीत पटहादितथैव च ॥१२॥ न गायेत्कामगीतानि वैष्णवं गीतमाचरेत् । रात्रौ न गम्यते क्षममक्षेमेनैव गम्यते ॥१२६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy