SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारिधमवणनम् २४२१ ब्रह्मक्षत्रविशां काल औपनायनिकःपरः । अतऊवं पतन्त्येते सर्वधर्मबहिष्कृताः ॥६६॥ सावित्रीपतिता वाताः सर्वस्तोमादृतेः क्रतोः। साम्य (?) न प्रदातव्या पतिता परिकीर्तिताः ।।१७।। येषां द्विजानां गायत्री कालातीते (ता)प्रमादतः । प्राजापत्यं ततः कुर्यात्तत उपनयनं स्मृतम् ॥८॥ मीने रवौ हरेर्जीवे नष्ट शुक्रबृहस्पती। व्रतोपनयनं चरेत् अवले चन्द्रभास्करे ॥६॥ विद्यावन्तं यशस्वन्तं अग्निवां(?)विदुषः प्रियः। व्रतोपनयनं चैत्रे अवले चन्द्रभास्करे ॥१००। रोमाद्य (?) च फाल्गुनेवापि चैत्रे वैशाख एव च । अभ्रच्छाया न कर्त्तव्यं यदि गर्जति तद्दिने ॥१०।। पौषादि चत्वारो (तुरो) मासास्तत्र वृष्टिरकां(?)जलम् । व्रतादिकं न कर्त्तव्यं यदि गर्जति (च्छाति) तदिने ॥१०२।। हस्तत्रयेषुरेवत्यां मृगे पुष्यपुनर्वसौ। श्रवणाश्विधनिष्ठायां व्रतंविरमेत् शुभे ॥१०३।। पञ्चमी च तथा षष्ठी दशम्येकादशी तथा । द्वितीया द्वादशी बुद्धां(विद्धां शुक्रज(?)च रवे व्रतम् ॥१०४|| शाखाधिपे वलोपेते उपनीतक्रिया हि तु । सर्वेषां वा गुरौ चन्द्र सूर्ये च बलशालिनि ॥१०।। गुरु शुक्र कुजे बुद्ध ऋग्यजुः सामाथव्वणः । शाखाधिपञ्च विज्ञेयमुपवीते वलं हि तु ॥१०६।।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy