________________
ऽध्यायः] ब्रह्मचारिधर्मवर्णनम्
२४१६ ब्राह्मणक्षत्रियविशः (विशां) स्तस्मादेते द्विजाः स्मृताः । उपवीते तु संगृह्यवर्णविद् गुरुमेव च ॥४॥ तावत्रिगुणितं सूर(त्रं)पर्याप्तं तु पुनस्त्रिभिः । ब्राह्मणे दक्षिणे हस्ते चतुरंगुलिरावृते ॥७॥ ब्रह्मपर्वस्तु विज्ञेयः सूत्रार्थमाहरेद्विजः। एकेन प्रथितस्तन्तुर्द्विगुणस्त्रिगुणस्तथा ॥६॥ प्रवराग्रन्थिभेदश्च सूत्रे मेखलयोः सदा। सूरं (त्र) सलोमकं विद्यात्पुनः कृत्वाद्विलोमकम् ॥७७|| देवास्तत्र तु विन्यस्य ब्रह्मसूत्रे विधिः स्मृता । पृष्ठदेशे च नाभिं च धृते (धारिते)य द्विन्दते कटिम् ॥७॥ तद्धार्यमुपवीतन्तु (१) अतिलम्बं नवोच्छ्रितम् । ॐ काराग्नि नागसोमः पितरश्च प्रजापतिः ॥७॥ वायुराष्ट(क)तत नवमः सर्वदेवताः। अज्ञानेन तु विप्रस्य विना यज्ञोपवीतिना ॥८॥ कृत्वा मूत्रपुरीषे च शुद्धिर्यातां निबोधत । एकरात्रं चरेन्मूत्रं पुरीषेण दिनद्वयम् ॥८॥ स्त्रियम्बिना अकामे वा द्विजो वा ब्रह्मवारणः । स्पप्न स्वप्नाश्रवे शुक्र शुद्धिस्तस्य वदाम्यहम् ॥८॥ स्नात्वा तु सूर्यमचिष्य(त्वा)त्रिपुनश्च अचम्पठेत् । पुनन्तुमे जपेन्मन्त्रं अकामे श्राव शुद्धयति ॥८३।। अवकीर्णी भवेद्ध त्वा ब्रह्मचारी स योपिताम् । गई भम्पशुमालभ्य नैऋत्यां स विशुद्धयति ॥८४||