SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ २४१८ ब्रह्मोक्तयाज्ञवल्क्य संहिता वेदारम्भावसाने च वेदाहुत्या च हूयते । पृथिव्यामयऋग्वेदेन्तरिक्षवायवे यजुर्दिवे सूर्याय सामेष दिक्वन्दथर्वण एवच । [ अष्टमो वेदवेदद्वया हुत्यं भूरादिश्चाष्टमा हुतीम् । ततो ब्राह्मण छन्दोभ्यः प्राजापत्याश्च देवादौ जुहुयात्स तमाहुतिम् ॥ व्याहृत्यायादशाहुत्या अन्यग्रन्थेष्वयं विधिः । असंयमेन योऽधीते अनार्य च (१) कदाचन ॥६७॥ ॥६८॥ ॠचैकासंयमस्थेन (येन) अधीतारयत्यपि । आमपात्रे यथान्यस्तं आपोमधुघृतं पयः न तिष्ठेत्पात्र दौर्बल्यात्तरसा तस्य भाजनम् । एवं पात्रसंयोगादधीतोऽपि विनश्यति ॥ ६६ ॥ पारदोषेण वेदोऽपि अपवित्रं (त्रो) भविष्यति । गायत्री सारमात्रोऽपि वरं विप्रो (प्र) सुयन्त्रितः ॥७०॥ नापण्डितश्चतुर्वेदी सर्वाशी सर्वविक्रयी । आचारहीनं न पुनन्ति वेदः यद्यप्यधीता सहषड्भिरङ्गैः ते मृत्युकाले पुरुषं त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥७१ अनध्याये तु योऽधीते छान्दसं विमलं शुभम् । षष्टिवर्षसहस्त्राणि विष्ठायां जायते कृमिः ॥ ७२॥ प्रतिवेद ब्रह्मचयं द्वादशाब्दानिपञ्च च । मातुर्यम जायन्ते द्वितीयं मौजीबन्धनात् ॥ ७३ ॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy