________________
२४१६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
तेषु तेषु च गृण्हीयाब्राह्मणो ब्रह्मचारिणः । गुरोर्भेक्ष्यं निवेदयित्वा(दित्वा) गुरोराज्ञामनुपालयन्।।४॥ गुरोराज्ञां सदा तिष्ठेद् वन्नेव म वोः(?) । अरण्यात्समिधादाय तस्मिन्नग्नौ जुहोति च ॥४६॥ वाचं विसृजतेवाधःशायी(शिष्यः) तु नित्यशः । अक्षारलवणाशीस्याद्दण्डधारी च सवदा ॥४७॥ अमिपरिचरणं नित्यं गुरुशुश्रूषणं तथा। उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ॥४८॥ वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । दिवा सन्ध्यासु कर्णस्थ ब्रह्मसूत्र उदङ्मुखः ॥४॥ कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः । गृहीतशिश्नश्चोत्थायभृद्भिरम्युद्ध तै लैः ॥५॥ गन्धलेपक्षयकरं शौचंकुर्यादतन्द्रितः । अन्तर्जानुः शुचौदेशे उपविष्ट उदङमुखः ॥५१॥ प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् । कनिष्ठादेशिन्यंगुष्ठमूलान्यनकरस्य च ॥२॥ प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् । त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ॥५३॥ अद्भिस्तु प्रकृतिस्थाभिहीनाभिः फेनबुद्बुदैः।। हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ॥४॥ शुद्धास्त्रीचैव शूद्रश्च सकृत्स्पृष्ट्वाभि(मन्त्रितम् )न्ति हतः। स्नानमभ्युद्ध तैर्मन्त्रैर्मार्जनम्प्राणसंयमः ॥५॥