SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ २४१६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो तेषु तेषु च गृण्हीयाब्राह्मणो ब्रह्मचारिणः । गुरोर्भेक्ष्यं निवेदयित्वा(दित्वा) गुरोराज्ञामनुपालयन्।।४॥ गुरोराज्ञां सदा तिष्ठेद् वन्नेव म वोः(?) । अरण्यात्समिधादाय तस्मिन्नग्नौ जुहोति च ॥४६॥ वाचं विसृजतेवाधःशायी(शिष्यः) तु नित्यशः । अक्षारलवणाशीस्याद्दण्डधारी च सवदा ॥४७॥ अमिपरिचरणं नित्यं गुरुशुश्रूषणं तथा। उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ॥४८॥ वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । दिवा सन्ध्यासु कर्णस्थ ब्रह्मसूत्र उदङ्मुखः ॥४॥ कुर्यान्मूत्रपुरीषे तु रात्रौ चेदक्षिणामुखः । गृहीतशिश्नश्चोत्थायभृद्भिरम्युद्ध तै लैः ॥५॥ गन्धलेपक्षयकरं शौचंकुर्यादतन्द्रितः । अन्तर्जानुः शुचौदेशे उपविष्ट उदङमुखः ॥५१॥ प्राग्वा ब्राह्मण तीर्थेन द्विजो नित्यमुपस्पृशेत् । कनिष्ठादेशिन्यंगुष्ठमूलान्यनकरस्य च ॥२॥ प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् । त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ॥५३॥ अद्भिस्तु प्रकृतिस्थाभिहीनाभिः फेनबुद्बुदैः।। हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ॥४॥ शुद्धास्त्रीचैव शूद्रश्च सकृत्स्पृष्ट्वाभि(मन्त्रितम् )न्ति हतः। स्नानमभ्युद्ध तैर्मन्त्रैर्मार्जनम्प्राणसंयमः ॥५॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy