SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ब्रह्मचारिधर्मवर्णनम् वसा प्रजया पशुभिर्ब्रह्मवच्च से न समिन्धे (धो) । जीव पुत्रो ममा चार्यो मेधाव्यः हमसान्यनि राकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्य (य) न्नादो भूयासं स्वाहा । द्वितीया तृतीया इत्येवमुपोष्य इति - वारिभिः । ऽध्यायः ] २४१५ सुश्रवा च पुनर्दद्यात्पूर्व्ववत्परिसमूहनम् । पर्युक्षोदकमादाय मुखं सम्मृज्य वै तथा ॥३७॥ तनूनपा असि मन्त्रेण पाणिभ्यां च प्रतप्त ेन च । मेधाम्मेदेवः सवितः मेधां देवी सरस्वती ॥३८॥ मेधाम्मेऽश्विनौ देवा वाधत्तां पुष्करस्रजौ । अंगानि च म आप्यायन्ताम् वाक्प्राणश्चक्षुरेव च ॥ ३६॥ श्रोत्रश्च यशश्चैव बलमित्पर (?) उच्चरेत् । ॥४५॥ ललाटे भस्मना दद्याद् ग्रीवा दक्षिणतः स्तथा ||४०|| आयुषं च पठेन्मन्त्रं प्रतिमन्त्रं श्रियायुतम् । दक्षिणपात्रमादाय वामे हस्ते तथैव च भिक्षाचर्यमतः कुर्याद्भवौ (?) ब्राह्मणः सदा । भवत्पूर्वं ब्राह्मणस्तु भवन्मध्ये ब्रयादुरुजः ॥ ४२ ॥ भवदन्तस्तु वैश्यस्य भिक्षाचर्यं विधीयते । दण्डाजिनोपवीतानिमेखलाश्चैव धारयेत् ॥४३॥ । ब्राह्मणेषु चरेद्भक्ष्यमनिन्द्य ष्वात्मवृत्तये । तदादौमातरं गच्छेद्भिक्षार्थे पुत्रकः सदा ॥४४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy