________________
ब्रह्मचारिधर्मवर्णनम्
वसा प्रजया पशुभिर्ब्रह्मवच्च से न समिन्धे (धो) । जीव पुत्रो ममा चार्यो मेधाव्यः हमसान्यनि राकरिष्णुर्यशस्वी तेजस्वी ब्रह्मवर्चस्य (य) न्नादो भूयासं स्वाहा । द्वितीया तृतीया इत्येवमुपोष्य इति - वारिभिः ।
ऽध्यायः ]
२४१५
सुश्रवा च पुनर्दद्यात्पूर्व्ववत्परिसमूहनम् । पर्युक्षोदकमादाय मुखं सम्मृज्य वै तथा ॥३७॥ तनूनपा असि मन्त्रेण पाणिभ्यां च प्रतप्त ेन च । मेधाम्मेदेवः सवितः मेधां देवी सरस्वती ॥३८॥ मेधाम्मेऽश्विनौ देवा वाधत्तां पुष्करस्रजौ ।
अंगानि च म आप्यायन्ताम् वाक्प्राणश्चक्षुरेव च ॥ ३६॥ श्रोत्रश्च यशश्चैव बलमित्पर (?) उच्चरेत् ।
॥४५॥
ललाटे भस्मना दद्याद् ग्रीवा दक्षिणतः स्तथा ||४०|| आयुषं च पठेन्मन्त्रं प्रतिमन्त्रं श्रियायुतम् । दक्षिणपात्रमादाय वामे हस्ते तथैव च भिक्षाचर्यमतः कुर्याद्भवौ (?) ब्राह्मणः सदा । भवत्पूर्वं ब्राह्मणस्तु भवन्मध्ये ब्रयादुरुजः ॥ ४२ ॥ भवदन्तस्तु वैश्यस्य भिक्षाचर्यं विधीयते । दण्डाजिनोपवीतानिमेखलाश्चैव धारयेत् ॥४३॥
।
ब्राह्मणेषु चरेद्भक्ष्यमनिन्द्य ष्वात्मवृत्तये । तदादौमातरं गच्छेद्भिक्षार्थे पुत्रकः सदा ॥४४॥