SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ २४१४ .. ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्ठमो अथ सावित्री मन्वाहुरग्नरन्तरतस्तथा । प्रत्यङ्मुखोपविष्टश्च समीक्ष्य च गुरुं सदा ॥२६।। आसीनं दक्षिणे वापि पत्सेच्च स(?) उच्चरेत् । उपविश्यतु तत्रैव ऐन्द्राभिमुखो गुरुः ॥३०॥ यत्सोद्धच समारभ्य वारुण्याभिमुखो(?)(खः) शिष्यः । सर्वा च तृतीये प्राप्यं सहात्मनि उच्चरेत् (?) ॥३१॥ सम्वत्सरे च षण्मासे चतुर्वि(विशा) (?) हमेव च । द्वादशाहे च षडहे सद्यस्त्वे चापि दाव(प)येत् ॥३२॥ गुरो र्गायत्र्यादानाञ्च पितृवत्परिपालयेत् । गुरोर्गावः प्रदातव्याः सुदुग्धाः वत्ससंयुताः ॥३३॥ गायत्री ब्राह्मणो दद्यात्रिष्टुभां क्षत्रियस्य च । वैश्याय जगतीं दद्याद् गायत्री त्रिष्टुबुच्यते ॥३४॥ त्रिपदा वापि सर्वेषां गायत्री परिकीर्तिता। येषां द्विजानां गायत्री कालातीते प्रमादतः ॥३॥ प्राजापत्यत्रयं कुर्यात्ततोपनयनं विधिः । मन्त्रवित्समिधादानं पाणिनाग्नौ समूहनम् ॥३६॥ ॐ अग्ने सुश्रवः सौश्रवसंमांकुरु यथा त्वमग्न। . सुश्रवः सुश्रवा असि एवम्मा ७ सुश्रवः सौश्रवसंकुरु यथात्वमग्न देवानां यज्ञस्य निधिपा असि एवमहम्मनुष्याणां वेदस्य निधिपोभूयास ७ स्वाहा । ॐ अग्नये समधि माहाषं बृहते जातवेदसे यथा। त्वमग्न समिधा समिध्य स एवमहमायुषा मेधया
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy