________________
ऽध्यायः] ब्रह्मचारिधर्मवर्णनम्
२४१३ अजंगव्यन्तु वैश्यस्य सर्वेषां शुभकृत्तथा। विप्रस्यमेखलामौञ्जी मौर्वीस्यात्क्षत्रियस्य च(स्तथा)॥१८॥ शणसूत्रा तु वैश्यस्य त्रिविधा मेखला मता । प्रत्यक्षमलाभे चैव कुशाश्मत्तकवल्वजौ ॥१॥ प्रवरामथिभेदाश्च संस्कृत्यं च त्रिभिस्तथा। स्याद्भिरञ्जलिना (१) आत्मना पूरयेद्धनुः ॥२०॥ आपोहिष्ठेतितिसृभिरभिषिच्य पुनः पुनः । सूर्यस्योद्धषणशिष्यं(?)तच्चक्षुर्मन्नवर्जयेत् ॥२१॥ शिष्यस्य हृदयालंभमव्रतेत्युदाहरेत् । शिष्यस्य हस्तमादाय कोनामासीतिपृच्छति ॥२२॥ स्वनामग्रहणेशिष्यः शर्माहम्भोद्विजोत्तमाः। इन्द्र...ब्रह्मण अग्निश्च भवत्तो शिष्यउक्तवान् ॥२३॥ भूतेभ्यश्च प्रजापत्यं देवायत्वा तथैव च । सवित्रेभ्यो अद्भ्यश्चैव ओषधीभ्योपि समुच्चरेत् ॥२४॥ द्यावापृथिवीदेवेभ्यो विश्वेभ्यश्चतथैव च । सर्वेभ्यस्त्वानुभूतेभ्यः परिददामिक्रमेण तु ॥२५॥ अग्नः प्रदक्षिणंकृत्वा उपविश्य यथाविधि । आज्याहुतीन्ततोहुत्वा शिक्षांशिष्याय उक्तवान् ॥२६।। अथै (१) न...शास्त्रब्रह्मवर्चस्वीवीर्येणसंस्थितः। आपोशानक्रियां कुयात्सूर्यसंयुक्तं न स्वपेत् ॥२७॥ सत्यमेव हि वक्तव्यं सत्यसंधानमेव च । आपोशान क्रियानित्यं शिष्यो बाढं प्रवाच्यताम् ॥२८॥