SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ २४१२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [ अष्टमो विधिवद्वहि संस्थाप्य पात्रोत्सादनमेव च। पर्युप्तशिरालङ्कृत्य (?) पश्चादग्न स्थि (?) वीत् ॥१०il ब्रह्मचर्यमार्य भागा च गुरोर्वाचयत्यब्रवीत् । पीतवस्त्रं यथेन्द्राय मन्त्रवत्परिधापयेत् ||११| येनेन्द्राय सुमन्त्रेण कौपीनमुपकल्पयेत् । इयं दुरुक्तमुच्चार्य युवासुवास स्तथैव च ॥ १२॥ मेखलां तत्र विन्यस्य शिष्यायब्रह्मवञ्च से । ब्रह्मसूत्रं समादाय गायत्र्या चाभिमन्त्रितम् ॥ १३ ॥ यज्ञस्यत्वेतिमन्त्रेण ब्रह्मसूत्रं समर्पयेत् । अनेनमन्त्रेणयज्ञस्यत्वायज्ञस्योपनह्याम्मुपनीते नोपनह्यामि आयुष्यवच्च स्यथं रायस्योषमौद्भिदं । इति मंत्रेण गुरुश्चैव पठेन्मन्त्रं व्रतं कृणतस्तथैव (?) च । योमेदण्डः परापठे दंण्डंसमाददे || ब्राह्मणो बिल्वपालाशौ क्षत्रियोवटखादिरौ । पिप्पलोदुम्बरौ वैश्ये दण्डग्राहीतिधर्मतः ॥१४॥ शिरोललाटनासा ब्राह्मणक्षत्रियविशाम् । मुष्टिद्वादशाजिनंमेखलां दशहस्तक ( यो :) (?) ||१५|| पल्व च त्पात (?) ब्रह्मचारी गृहस्थयोः । षण्णवत्य (र) प्रजेप्रोक्ता चतुरशीति बाहुजे ||१६|| संख्येयमुपवीतके । पञ्चसप्तति वैश्यस्य ऐणेय रौरवं विप्रे क्षत्रियस्याजिनंस्मृतम् ॥१७॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy