________________
२४१२
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ अष्टमो
विधिवद्वहि संस्थाप्य पात्रोत्सादनमेव च। पर्युप्तशिरालङ्कृत्य (?) पश्चादग्न स्थि (?) वीत् ॥१०il ब्रह्मचर्यमार्य भागा च गुरोर्वाचयत्यब्रवीत् । पीतवस्त्रं यथेन्द्राय मन्त्रवत्परिधापयेत् ||११|
येनेन्द्राय सुमन्त्रेण
कौपीनमुपकल्पयेत् ।
इयं दुरुक्तमुच्चार्य युवासुवास स्तथैव च ॥ १२॥ मेखलां तत्र विन्यस्य शिष्यायब्रह्मवञ्च से । ब्रह्मसूत्रं समादाय गायत्र्या चाभिमन्त्रितम् ॥ १३ ॥ यज्ञस्यत्वेतिमन्त्रेण ब्रह्मसूत्रं समर्पयेत् ।
अनेनमन्त्रेणयज्ञस्यत्वायज्ञस्योपनह्याम्मुपनीते नोपनह्यामि आयुष्यवच्च स्यथं रायस्योषमौद्भिदं ।
इति मंत्रेण गुरुश्चैव पठेन्मन्त्रं व्रतं कृणतस्तथैव (?) च । योमेदण्डः परापठे दंण्डंसमाददे ||
ब्राह्मणो बिल्वपालाशौ क्षत्रियोवटखादिरौ । पिप्पलोदुम्बरौ वैश्ये दण्डग्राहीतिधर्मतः ॥१४॥
शिरोललाटनासा ब्राह्मणक्षत्रियविशाम् । मुष्टिद्वादशाजिनंमेखलां दशहस्तक ( यो :) (?) ||१५|| पल्व च त्पात (?) ब्रह्मचारी गृहस्थयोः । षण्णवत्य (र) प्रजेप्रोक्ता चतुरशीति बाहुजे ||१६|| संख्येयमुपवीतके ।
पञ्चसप्तति
वैश्यस्य
ऐणेय रौरवं विप्रे क्षत्रियस्याजिनंस्मृतम् ॥१७॥